Rig-Veda 2.028.03

SaṃhitāSāša-PāṭhaLabels    Parse
a.     táva syāma puruvī́rasya šármann      táva syāma = puruvī́rasya šárman      M        ◡—   —◡   ◡◡——◡   ——   (11)
b.     urušáṃsasya varuṇa praṇetaḥ      urušáṃsasya = varuṇa } praṇetar      M        ◡◡——◡   ◡◡—   ◡——   (11)
c.     yūyáṃ naḥ putrā aditer adabdhā      yūyám naḥ putrāḥ = aditeḥ } adabdhāḥ      M        ——   —   —◡   ◡◡—   ◡——   (11)
d.     abhí kṣamadhvaṃ yújiyāya devāḥ      abhí kṣamadhvam = yújyāya devāḥ      M        ◡—   ◡——   ◡◡—◡   ——   (11)

Labels:M: genre M  
Aufrecht: táva syāma puruvī́rasya šármann urušáṃsasya varuṇa praṇetaḥ
yūyáṃ naḥ putrā aditer adabdhā abhí kṣamadhvaṃ yújyāya devāḥ
Pada-Pāṭha: ava | syāma | puru-vīrasya | šarman | uru-šaṃsasya | varuṇa | pranetarit ipra-netaḥ | yūyam | naḥ | putrāḥ | aditeḥ | adabdhāḥ | abhi | kṣamadhvam | yujyāya | devāḥ
Van Nooten & Holland (2nd ed.): táva syāma puruvī́rasya šármann urušáṃsasya varuṇa praṇetaḥ
yūyáṃ naḥ putrā aditer adabdhā abhí kṣamadhvaṃ yúj<i>yāya devāḥ [buggy OCR; check source]
Griffith: May we be in thy keeping, O thou Leader wide-ruling Varuna, Lord of many heroes.
O sons of Aditi, for ever faithful, pardon us, Gods, admit us to your friendship.
Geldner: Wir wollen unter deinem Schutze, des Heldenreichen, stehen, dessen Worte weithin reichen, du Führer Varuna. Ihr unbetörten Söhne der Aditi, ihr Götter, lasst euch zu einem Freundesbunde herbei! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search