Rig-Veda 2.028.02

SaṃhitāSāša-PāṭhaLabels    Parse
a.     táva vraté subhágāsaḥ siyāma      táva vraté-_ = subhágāsaḥ } syāma      M        ◡—   ◡—   ◡◡——   ◡—◡   (11)
b.     suādhíyo varuṇa tuṣṭuvā́ṃsaḥ      svādhyàḥ = varuṇa tuṣṭuvā́ṃsaḥ      M        ◡—◡—   ◡◡◡   —◡——   (11)
c.     upā́yana uṣásāṃ gómatīnām      upā́yane?_ = uṣásām gómatīnām      M        ◡—◡◡   ◡◡—   —◡——   (11)
d.     agnáyo ná járamāṇā ánu dyū́n      agnáyaḥ ná+_ = járamāṇāḥ } ánu dyū́n      M        —◡—   ◡   ◡◡—◡   ◡—   —   (11)

Labels:M: genre M  
Aufrecht: táva vraté subhágāsaḥ syāma svādhyo | varuṇa tuṣṭuvā́ṃsaḥ
upā́yana uṣásāṃ gómatīnām agnáyo ná járamāṇā ánu dyū́n
Pada-Pāṭha: tava | vrate | su-bhagāsaḥ | syāma | su-ādhyaḥ | varuṇa | tustu-vāṃsaḥ | upa-ayane | uṣasām | go--matīnām | agnayaḥ | na | jaramāṇāḥ | anu | dyūn
Van Nooten & Holland (2nd ed.): táva vraté subhágāsaḥ s<i>yāma s<u>ādh<í>yo varuṇa tuṣṭuvā́=ṃsaḥ
upā́yana uṣásāṃ gómatīnām agnáyo ná járamāṇā ánu dyū́n [buggy OCR; check source]
Griffith: 2, Having extolled thee. Varuna, with thoughtful care may we have high fortune in thy service,
Sinffing thy praises like the fires at coming, day after day, of mornings rich in cattle.
Geldner: In deinem Gebote wollen wir glücklich sein, da wir dich, Varuna, in guter Absicht gepriesen haben, bei dem Nahen der rinderreichen Morgenröten tagtäglich wie die Opferfeuer früh erwachend. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search