Rig-Veda 2.003.08

SaṃhitāSāša-PāṭhaLabels    Parse
a.     sárasvatī sādháyantī dhíyaṃ na      sárasvatī-_ = sādháyantī?_ } dhíyam naḥ      M        ◡—◡—   —◡——   ◡—   ◡   (11)
b.     íḷā devī́ bhā́ratī višvátūrtiḥ      íḷā devī́?_ = bhā́ratī-_ višvátūrtiḥ      M        ◡—   ——   —◡—   —◡——   (11)
c.     tisró devī́ḥ svadháyā barhír édám      tisráḥ devī́ḥ = svadháyā barhíḥ ā́ idám      M        ——   ——   ◡◡—   —◡   ——   (11)
d.     ácchidram pāntu šaraṇáṃ niṣádya      ácchidram pāntu = šaraṇám } niṣádya      M        ———   —◡   ◡◡—   ◡—◡   (11)

Labels:M: genre M  
Aufrecht: sárasvatī sādháyantī dhíyaṃ na íḷā devī́ bhā́ratī višvátūrtiḥ
tisró devī́ḥ svadháyā barhír édám áchidram pāntu šaraṇáṃ niṣádya
Pada-Pāṭha: sarasvatī | sādhayantī | dhiyam | naḥ | iḷā | devī | bhāratī | višva-tūrtiḥ | tisraḥ | devīḥ | svadhayā | barhiḥ | ā | idam | acchidram | pāntu | šaraṇam | ni-sadya
Van Nooten & Holland (2nd ed.): sárasvatī sādháyantī dhíyaṃ na íḷā devī́ bhā́ratī višvátūrtiḥ
tisró devī́=ḥ svadháyā barhír édám áchidram pāntu šaraṇáṃ niṣádya [buggy OCR; check source]
Griffith: Sarasvati who perfects our devotion, Ila divine, Bharati all surpassing,-
Three Goddesses, with power inherent, seated, protect this holy Grass, our flawless refuge!
Geldner: Sarasvati, die unseren frommen Gedanken in Erfüllung bringt, die Göttin Ila, Bharati, die alle übertrifft, diese drei Göttinnen sollen sich nach eigenem Ermessen auf dieses Barhis setzen und wie ein lückenloser Schirm schützen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search