Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | kṛṣṇáṃ niyā́naṃ hárayaḥ suparṇā́ | kṛṣṇám niyā́nam = hárayaḥ } suparṇā́ḥ | P | —— ◡—— ◡◡— ◡—— | (11) |
b. | apó vásānā dívam út patanti | apáḥ vásānāḥ = dívam út } patanti | P | ◡— ◡—— ◡◡ — ◡—◡ | (11) |
c. | tá ā́vavṛtran sádanād ṛtásya | té?_ ā́ avavṛtran = sádanāt } ṛtásya | P | ◡ —◡—— ◡◡— ◡—◡ | (11) |
d. | ā́d íd ghṛténa pṛthivī́ ví udyate | ā́t ít ghṛténa = pṛthivī́?_ } ví udyate?_ | P | — — ◡—◡ ◡◡— ◡ —◡— | (12) |
Labels: | P: popular |
Aufrecht: | kṛṣṇáṃ niyā́naṃ hárayaḥ suparṇā́ apó vásānā dívam út patanti tá ā́vavṛtran sádanād ṛtásyā́d íd ghṛténa pṛthivī́ vy u |dyate |
Pada-Pāṭha: | kṛṣṇam | ni-yānam | harayaḥ | su-parṇāḥ | apaḥ | vasānāḥ | divam | ut | patanti | te | ā | avavṛtran | sadanāt | ṛtasya | āt | it | ghṛtena | pṛthivī | vi | udyate |
Van Nooten & Holland (2nd ed.): | kṛṣṇáṃ niyā́naṃ hárayaḥ suparṇā́ apó vásānā dívam út patanti tá ā́=vavṛtran sádanād ṛtásy<a> ā́=d íd ghṛténa pṛthivī́=v<í> udyate [buggy OCR; check source] |
Griffith: | Again descend they from the seat of Order, and all the earth is moistened with their fatness. Twelve are the fellies, and the wheel is single; three are the naves. What man hath understood it? |
Geldner: | Auf schwarzer Bahn fliegen die gelben Vögel, in Wasser sich hüllend, zum Himmel auf. Sie sind jetzt von dem Sitze der Ordnung zurückgekehrt; dann wird die Erde mit Schmalz benetzt. [Google Translate] |
previous stanza | next stanza | back to results | new search