Rig-Veda 1.164.36

SaṃhitāSāša-PāṭhaLabels    Parse
a.     saptā́rdhagarbhā́ bhúvanasya réto      saptá ardhagarbhā́ḥ = bhúvanasya rétaḥ      P        ——◡——   ◡◡—◡   ——   (11)
b.     víṣṇos tiṣṭhanti pradíšā vídharmaṇi      víṣṇoḥ tiṣṭhanti = pradíšā } vídharmaṇi      P        ——   ———   ◡◡—   ◡—◡◡   (12)
c.     té dhītíbhir mánasā té vipašcítaḥ      té?_ dhītíbhiḥ = mánasā té?_ } vipašcítaḥ      P        —   —◡—   ◡◡—   —   ◡—◡—   (12)
d.     paribhúvaḥ pári bhavanti višvátaḥ      paribhúvaḥ = pári bhavanti višvátaḥ      P        ◡◡◡—   ◡◡   ◡—◡   —◡—   (12)

Labels:P: popular  
Aufrecht: saptā́rdhagarbhā́ bhúvanasya réto víṣṇos tiṣṭhanti pradíšā vídharmaṇi
té dhītíbhir mánasā té vipašcítaḥ paribhúvaḥ pári bhavanti višvátaḥ
Pada-Pāṭha: sapta | ardha-garbhāḥ | bhuvanasya | retaḥ | viṣṇoḥ | tiṣṭhanti | pra-dišā | vi-dharmaṇi | te | dhīti-bhiḥ | manasā | te | vipaḥ-citaḥ | pari-bhuvaḥ | pari | bhavanti | višvataḥ
Van Nooten & Holland (2nd ed.): saptā́rdhagarbhā́ bhúvanasya ṛ́to víṣṇos tiṣṭhanti pradíšā vídharmaṇi
té dhītíbhir mánasā té vipašcítaḥ paribhúvaḥ pári bhavanti višvátaḥ [buggy OCR; check source]
Griffith: Seven germs unripened yet are heaven's prolific seed: their functions they maintain by Visnu's ordinance.
Endued with wisdom through intelligence and thought, they compass us about present on every side.
Geldner: Sieben Halbsöhne sind beschäftigt, nach Vishnu's Weisung den Samen der Welt zu verteilen. Sie überragen an Gedanken und Verstand allenthalben, diese überragenden Weisen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search