Rig-Veda 1.164.35

SaṃhitāSāša-PāṭhaLabels    Parse
a.     iyáṃ védiḥ páro ántaḥ pṛthivyā́      iyám védiḥ = páraḥ ántaḥ } pṛthivyā́ḥ      P        ◡—   ——   ◡◡   ——   ◡——   (11)
b.     ayáṃ yajñó | bhúvanasya nā́bhiḥ      ayám yajñáḥ bhúvanasya nā́bhiḥ      P        ◡—   ——   |   ◡◡—◡   ——   (11)
c.     ayáṃ sómo vṛ́ṣṇo ášvasya réto      ayám sómaḥ = vṛ́ṣṇaḥ ášvasya rétaḥ      P        ◡—   ——   —◡   ——◡   ——   (11)
d.     brahmā́yáṃ vācáḥ paramáṃ víoma      brahmā́ ayám vācáḥ = paramám } vyòma      P        ———   ——   ◡◡—   ◡—◡   (11)

Labels:P: popular  
Aufrecht: iyáṃ védiḥ páro ántaḥ pṛthivyā́ ayáṃ yajñó bhúvanasya nā́bhiḥ
ayáṃ sómo vṛ́ṣṇo ášvasya réto brahmā́yáṃ vācáḥ paramáṃ vyo |ma
Pada-Pāṭha: iyam | vediḥ | paraḥ | antaḥ | pṛthivyāḥ | ayam | yajñaḥ | bhuvanasya | nābhiḥ | ayam | somaḥ | vṛṣṇaḥ | ašvasya | retaḥ | brahmā | ayam | vācaḥ | paramam | v i-oma
Van Nooten & Holland (2nd ed.): iyáṃ védiḥ páro ántaḥ pṛthivyā́=ayáṃ yajñó
ayáṃ sómo vṛ́ṣṇo ášvasya ṛ́to brahmā́=yáṃ vācáḥ paramáṃ v<í>oma [buggy OCR; check source]
Griffith: This altar is the earth's extremest limit; this sacrifice of ours is the world's centre.
The Stallion's seed prolific is the Soma; this Brahman highest heaven where Speech abideth.
Geldner: " Diese Vedi ist die äusserste Grenze der Erde; dieses Opfer ist der Nabel der Welt. Dieser Soma ist der Same des Hengstes, dieser Brahmanpriester ist der höchste Inbegriff der Rede." [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search