Rig-Veda 1.163.05

SaṃhitāSāša-PāṭhaLabels    Parse
a.     imā́ te vājinn avamā́rjanāni      imā́ te-_ vājin = avamā́rjanāni      P        ◡—   —   ——   ◡◡—◡—◡   (11)
b.     imā́ šaphā́nāṃ sanitúr nidhā́nā      imā́ šaphā́nām = sanitúḥ } nidhā́nā      P        ◡—   ◡——   ◡◡—   ◡——   (11)
c.     átrā te bhadrā́ rašanā́ apašyam      átrā+ te-_ bhadrā́ḥ = rašanā́ḥ } apašyam      P        ——   —   ——   ◡◡◡   ◡——   (11)
d.     ṛtásya yā́ abhirákṣanti gopā́ḥ      ṛtásya yā́ḥ = abhirákṣanti gopā́ḥ      P        ◡—◡   ◡   ◡◡——◡   ——   (11)

Labels:P: popular  
Aufrecht: imā́ te vājinn avamā́rjanānīmā́ šaphā́nāṃ sanitúr nidhā́nā
átrā te bhadrā́ rašanā́ apašyam ṛtásya yā́ abhirákṣanti gopā́ḥ
Pada-Pāṭha: imā | te | vājin | ava-mārjanāni | imā | šaphānām | sanituḥ | ni-dhānā | atra | te | bhadrāḥ | rašanāḥ | apašyam | ṛtasya | yāḥ | abhi-rakṣanti | gopāḥ
Van Nooten & Holland (2nd ed.): imā́=te vājinn avamā́=rjanān<i> <i>mā́=šaphā́=nāṃ sanitúr nidhā́=nā
átrā te bhadrā́ rašanā́ apašyam ṛtásya yā́ abhirákṣanti gopā́ḥ [buggy OCR; check source]
Griffith: three within the ocean.
To me thou seemest Varuna, O Courser, there where they say is thy sublimest birth-place.
Geldner: Dies sind deine Schwemmen, du Streitross, dies der Schatz der Hufe, die der Schatz für den Gewinner sind. Dort sah ich deine glückhaften Zügel, die die Wächter des Gesetzes in ihrer Obhut haben. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search