Rig-Veda 1.151.07

SaṃhitāSāša-PāṭhaLabels    Parse
a.     yó vāṃ yajñáiḥ šašamānó ha dā́šati      yáḥ vām yajñáiḥ = šašamānáḥ } ha dā́šati      M        —   —   ——   ◡◡——   ◡   —◡◡   (12)
b.     kavír hótā yájati manmasā́dhanaḥ      kavíḥ hótā = yájati manmasā́dhanaḥ      M        ◡—   ——   ◡◡◡   —◡—◡—   (12)
c.     úpā́ha táṃ gácchatho vīthó adhvarám      úpa áha tám = gácchathaḥ vītháḥ adhvarám      M        ◡—◡   —   —◡—   —◡   —◡—   (12)
d.     ácchā gíraḥ sumatíṃ gantam asmayū́      ácchā+ gíraḥ = sumatím gantam asmayū́+_      M        ——   ◡—   ◡◡—   —◡   —◡—   (12)

Labels:M: genre M  
Aufrecht: yó vāṃ yajñáiḥ šašamānó ha dā́šati kavír hótā yájati manmasā́dhanaḥ
úpā́ha táṃ gáchatho vīthó adhvarám áchā gíraḥ sumatíṃ gantam asmayū́
Pada-Pāṭha: yaḥ | vām | yajñaiḥ | šašamānaḥ | ha | dāšati | kaviḥ | hotā | yajati | manma-sādhanaḥ | upa | aha | tam | gacchathaḥ | vīthaḥ | adhvaram accha | giraḥ | su-matim | gantam | asmayū ity asma-yū
Van Nooten & Holland (2nd ed.): yó vāṃ yajñáiḥ šašamānó ha dā́šati kavír hótā yájati manmasā́dhanaḥ
úpā́=ha táṃ gáchatho vīthó adhvarám áchā gíraḥ sumatíṃ gantam asmayū́= [buggy OCR; check source]
Griffith: Whoso with sacrifices toiling brings you gifts, and worships, sage and priest, fulfilling your desire, --
To him do ye draw nigh and taste his sacrifice. Come well-inclined to us unto our songs and prayer.
Geldner: Wer euch mit Opfer dient und spendet, als weiser Hotri opfert und das Gedicht richtig durchführt, den suchet ihr auf und bekommt Lust zu seinem Opfer. Kommet zu unserer Lobrede, zu der Huldigung uns zugetan! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search