Rig-Veda 1.151.06

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ā́ vām ṛtā́ya kešínīr anūṣata      ā́ vām ṛtā́ya = kešínīḥ } anūṣata      M        —   —   ◡—◡   —◡—   ◡—◡◡   (12)
b.     mítra yátra váruṇa gātúm árcathaḥ      mítra yátra = váruṇa gātúm árcathaḥ      M        —◡   —◡   ◡◡◡   —◡   —◡—   (12)
c.     áva tmánā sṛjátam pínvataṃ dhíyo      áva tmánā = sṛjátam pínvatam dhíyaḥ      M        ◡—   ◡—   ◡◡—   —◡—   ◡—   (12)
d.     yuváṃ víprasya mánmanām irajyathaḥ      yuvám víprasya = mánmanām } irajyathaḥ      M        ◡—   ——◡   —◡—   ◡—◡—   (12)

Labels:M: genre M  
Aufrecht: ā́ vām ṛtā́ya kešínīr anūṣata mítra yátra váruṇa gātúm árcathaḥ
áva tmánā sṛjátam pínvataṃ dhíyo yuváṃ víprasya mánmanām irajyathaḥ
Pada-Pāṭha: ā | vām | ṛtāya | kešinīḥ | anūṣata | mitra | yatra | varuṇa | gātum | arcathaḥ | ava | tmanā | sṛjatam | pinvatam | dhiyaḥ | yuvam | viprasya | manmanām | irajyathaḥ
Van Nooten & Holland (2nd ed.): ā́ vām ṛtā́ya kešínīr anūṣata mítra yátra váruṇa gātúm árcathaḥ
áva tmánā sṛjátam pínvataṃ dhíyo yuváṃ víprasya mánmanām irajyathaḥ [buggy OCR; check source]
Griffith: The flames with curling tresses serve your sacrifice, whereto ye sing the song, Mitra and Varuna.
Send down of your free will, prosper our holy songs: ye are sole Masters of the singer's hymn of praise.
Geldner: Die Langhaarigen schrieen eurem Gesetz zu, während ihr, Mitra und Varuna, den Weg vorsinget. Entbindet selbst, befruchtet die Gedanken! Ihr leitet das Dichten des Redekundigen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search