Rig-Veda 1.134.06

SaṃhitāSāša-PāṭhaLabels    Parse
a.     tuváṃ no vāyav eṣaām ápūrviyaḥ      tvám naḥ vāyo = eṣām } ápūrvyaḥ      M        ◡—   —   —◡   —◡—   ◡—◡—   (12)
b.     sómānaām prathamáḥ pītím arhasi      sómānām = prathamáḥ pītím arhasi      M        ——◡—   ◡◡—   —◡   —◡◡   (12)
c.     sutā́nām pītím arhasi      sutā́nām pītím arhasi      M        ◡——   —◡   —◡◡   (8)
d.     utó vihútmatīnaāṃ      utá u+_ vihútmatīnām      M        ◡—   ◡—◡—◡—   (8)
e.     višā́ṃ vavarjúṣīṇaām      višā́m vavarjúṣīṇām      M        ◡—   ◡—◡—◡—   (8)
f.     víšvā ít te dhenávo duhra āšíraṃ      víšvāḥ ít te-_ = dhenávaḥ duhre?_ āšíram      M        —◡   —   —   —◡—   —◡   —◡—   (12)
g.     ghṛtáṃ duhrata āšíram      ghṛtám duhrate?_ āšíram      M        ◡—   —◡◡   —◡—   (8)

Labels:M: genre M  
Aufrecht: tváṃ no vāyav eṣām ápūrvyaḥ sómānām prathamáḥ pītím arhasi sutā́nām pītím arhasi
utó vihútmatīnāṃ višā́ṃ vavarjúṣīṇām
víšvā ít te dhenávo duhra āšíraṃ ghṛtáṃ duhrata āšíram
Pada-Pāṭha: tvam | naḥ | vāyo iti | eṣām | apūrvyaḥ | somānām | prathamaḥ | pītim | arhasi | sutānām | pītim | arhasi | uto iti | vihutmatīnām | višām | vavarjuṣīṇām | višvāḥ | it | te | dhenavaḥ | duhre | āširam | ghṛtam | duhrcate | āširam
Van Nooten & Holland (2nd ed.): t<u>váṃ no vāyav eṣaām ápūrv<i>yaḥ sómānaām prathamáḥ pītím arhasì
sutā́nām pītím arhasi
utó vihútmatīnaāṃ višā́ṃ vavarjúṣīṇaām
víšvā ít te dhenávo duhra āšíraṃ ghṛtáṃ duhrata āšíram [buggy OCR; check source]
Griffith: For thee the nectar-yielding Cow pours all rich treasures forth as milk.
The Marut host hast thou engendered from the womb, the Maruts from the womb of heaven.
Geldner: Du, Vayu, hast als allererster das Anrecht auf den Trunk dieser Somatränke von uns, hast das Anrecht auf den Trunk der ausgepressten. Und wenn die um die Wette opfernden Stämme dich in Beschlag genommen haben, so geben alle Milchkühe für dich ihre Mischmilch her, geben ihren Schmalz, ihre Mischmilch her. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search