Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | asyá stuṣe máhimaghasya rā́dhaḥ | asyá stuṣe-_ = máhimaghasya rā́dhaḥ | M | —— ◡— ◡◡◡—◡ —— | (11) |
b. | sácā sanema náhuṣaḥ suvī́rāḥ | sácā sanema = náhuṣaḥ } suvī́rāḥ | M | ◡— ◡—◡ ◡◡— ◡—— | (11) |
c. | jáno yáḥ pajrébhiyo vājínīvān | jánaḥ yáḥ pajrébhyaḥ vājínīvān | M | ◡— — ——◡— —◡—— | (11) |
d. | ášvāvato rathíno máhya sūríḥ | ášvāvataḥ = rathínaḥ máhyam sūríḥ | M | ——◡— ◡◡— —◡ —— | (11) |
Labels: | M: genre M |
Aufrecht: | asyá stuṣe máhimaghasya rā́dhaḥ sácā sanema náhuṣaḥ suvī́rāḥ jáno yáḥ pajrébhyo vājínīvān ášvāvato rathíno máhyaṃ sūríḥ |
Pada-Pāṭha: | asya | stuṣe | mahi-maghasya | rādhaḥ | sacā | sanema | nahuṣaḥ | su-vīrāḥ | janaḥ | yaḥ | pajrebhyaḥ | vājinī-vān | ašva-vataḥ | rathinaḥ | mahyam | sūr iḥ |
Van Nooten & Holland (2nd ed.): | asyá stuṣe máhimaghasya rā́dhaḥ sácā sanema náhuṣaḥ suvī́rāḥ jáno yáḥ pajṛ́bh<i>yo vājínīvān ášvāvato rathíno máhya@ sūríḥ [buggy OCR; check source] |
Griffith: | Praised is the gift of him the very wealthy: may we enjoy it, men with hero children: His who hath many gifts to give the Pajras, a chief who makes me rich in cars and horses. |
Geldner: | Gepriesen wird die Ehrengabe dieses Gross - Spenders. Wir Meister sollen gemeinsam die Gabe des Nahus empfangen. Der Mann, der für die Pajra ` s ein Belohner ist, der Patron gab mir die in Rossen und Wagen bestehenden Belohnungen. [Google Translate] |
previous stanza | next stanza | back to results | new search