Rig-Veda 1.118.11

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ā́ šyenásya jávasā nū́tanena      ā́ šyenásya = jávasā nū́tanena      M        —   ——◡   ◡◡—   —◡—◡   (11)
b.     asmé yātaṃ nāsatiyā sajóṣāḥ      asmé?_ yātam = nāsatyā } sajóṣāḥ      M        ——   ——   —◡◡—   ◡——   (11)
c.     háve hí vām ašvinā rātáhavyaḥ      háve-_ hí vām = ašvinā rātáhavyaḥ      M        ◡—   ◡   —   —◡—   —◡——   (11)
d.     šašvattamā́yā uṣáso víuṣṭau      šašvattamā́yāḥ = uṣásaḥ } vyùṣṭau      M        ——◡—◡   ◡◡—   ◡——   (11)

Labels:M: genre M  
Aufrecht: ā́ šyenásya jávasā nū́tanenāsmé yātaṃ nāsatyā sajóṣāḥ
háve hí vām ašvinā rātáhavyaḥ šašvattamā́yā uṣáso vyu |ṣṭau
Pada-Pāṭha: ā | šyenasya | javasā | nūtanena | asme iti | yatam | nāsatyā | sajoṣāḥ | have | hi | vām | ašvinā | rāta-havyaḥ | šašvat-tamāyāḥ | uṣasaḥ | vi-uṣṭau
Van Nooten & Holland (2nd ed.): ā́=šyenásya jávasā nū́=tanen<a> <a>smé yātaṃ nāsat<i>yā sajóṣāḥ
háve hí vām ašvinā rātáhavyaḥ šašvattamā́=yā uṣáso v<í>uṣṭau [buggy OCR; check source]
Griffith: Accepting these our songs, for our wellbeing come to us on your chariot treasure-laden.
Come unto us combined in love, Nasatyas come with the fresh swift vigour of the falcon.
Geldner: Kommet mit der frischen Schnelligkeit des Adlers einträchtig zu uns, ihr Nasatya' s, denn ich rufe euch Asvin an unter Opferspenden bei Aufgang der Morgenröte, die zum vielten Male da ist. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search