Rig-Veda 1.118.04

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ā́ vāṃ šyenā́so ašvinā vahantu      ā́ vām šyenā́saḥ = ašvinā } vahantu      M        —   —   ——◡   —◡—   ◡—◡   (11)
b.     ráthe yuktā́sa āšávaḥ pataṃgā́ḥ      ráthe-_ yuktā́saḥ = āšávaḥ } pataṃgā́ḥ      M        ◡—   ——◡   —◡—   ◡——   (11)
c.     yé aptúro diviyā́so ná gṛ́dhrā      yé?_ aptúraḥ = divyā́saḥ } ná+_ gṛ́dhrāḥ      M        ◡   —◡—   ◡◡——   ◡   ——   (11)
d.     abhí práyo nāsatiyā váhanti      abhí práyaḥ = nāsatyā } váhanti      M        ◡—   ◡—   —◡◡—   ◡—◡   (11)

Labels:M: genre M  
Aufrecht: ā́ vāṃ šyenā́so ašvinā vahantu ráthe yuktā́sa āšávaḥ pataṃgā́ḥ
yé aptúro divyā́so ná gṛ́dhrā abhí práyo nāsatyā váhanti
Pada-Pāṭha: ā | vām | šyenāsaḥ | ašvinā | vahantu | rathe | yuktāsaḥ | āšavaḥ | pataňgāḥ | ye | ap-turaḥ | divyāsaḥ | na | gṛdhrāḥ | abhi | prayaḥ | nāsatyā | vahanti
Van Nooten & Holland (2nd ed.): ā́ vāṃ šyenā́so ašvinā vahantu ráthe yuktā́sa āšávaḥ pataṃgā́ḥ
yé aptúro div<i>yā́=so ná gṛ́dhrā abhí práyo nāsat<i>yā váhanti [buggy OCR; check source]
Griffith: How then have ancient sages said, O Asvins, that ye most swiftly come to stay affliction?
O Asvins, let your falcons bear you hither, yoked to your chariot, swift, with flying pinions,
Geldner: Euch, Asvin, sollen die Adler herfahren, die an den Wagen geschirrten, schnellen, fliegenden, die gleich den himmlischen Geiern die Gewässer überholend, euch, Nasatya' s, zum Opfergenuss fahren. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search