Rig-Veda 1.118.05

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ā́ vāṃ ráthaṃ yuvatís tiṣṭhad átra      ā́ vām rátham = yuvatíḥ tiṣṭhat átra      M        —   —   ◡—   ◡◡—   —◡   —◡   (11)
b.     juṣṭvī́ narā duhitā́ sū́riyasya      juṣṭvī́?_ narā = duhitā́ sū́ryasya      M        ——   ◡—   ◡◡—   —◡—◡   (11)
c.     pári vām ášvā vápuṣaḥ pataṃgā́      pári vām ášvāḥ = vápuṣaḥ } pataṃgā́ḥ      M        ◡◡   —   ——   ◡◡—   ◡——   (11)
d.     váyo vahantu aruṣā́ abhī́ke      váyaḥ vahantu = aruṣā́ḥ } abhī́ke-_      M        ◡—   ◡—◡   ◡◡◡   ◡——   (11)

Labels:M: genre M  
Aufrecht: ā́ vāṃ ráthaṃ yuvatís tiṣṭhad átra juṣṭvī́ narā duhitā́ sū́ryasya
pári vām ášvā vápuṣaḥ pataṃgā́ váyo vahantv aruṣā́ abhī́ke
Pada-Pāṭha: ā | vām | ratham | yuvatiḥ | tiṣṭhat | atra | juṣṭavī | narā | duhitā | sūryasya | pari | vām | ašvāḥ | vapuṣaḥ | pataňgāḥ | vayaḥ | vahantu | aruṣāḥ | abhīke
Van Nooten & Holland (2nd ed.): ā́=vāṃ ráthaṃ yuvatís tiṣṭhad átra juṣṭvī́=narā duhitā́=sū́=r<i>yasya
pári vām ášvā vápuṣaḥ pataṃgā́=váyo vahant<u> aruṣā́ abhī́=ke [buggy OCR; check source]
Griffith: Which, ever active, like the airy eagles, carry you, O Nasatyas, to the banquet.
The youthful Daughter of the Sun, delighting in you, ascended there your chariot, Heroes.
Geldner: Euren Wagen, ihr Herren, bestieg die jugendliche Frau, die Tochter des Surya, da sie daran Gefallen fand. Eure prächtigen fliegenden Rosse, die rötlichen Vögel sollen im rechten Augenblick herumfahren. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search