Rig-Veda 1.108.01

SaṃhitāSāša-PāṭhaLabels    Parse
a.     yá indrāgnī citrátamo rátho vām      yáḥ indrāgnī+_ = citrátamaḥ } ráthaḥ vām      M        ◡   ———   —◡◡—   ◡—   —   (11)
b.     abhí víšvāni bhúvanāni cáṣṭe      abhí víšvāni = bhúvanāni cáṣṭe-_      M        ◡◡   ——◡   ◡◡—◡   ——   (11)
c.     ténā́ yātaṃ saráthaṃ tasthivā́ṃsā      téna ā́ yātam = sarátham tasthivā́ṃsā      M        ——   ——   ◡◡—   —◡——   (11)
d.     áthā sómasya pibataṃ sutásya      áthā+ sómasya = pibatam } sutásya      M        ◡—   ——◡   ◡◡—   ◡—◡   (11)

Labels:M: genre M  
Aufrecht: yá indrāgnī citrátamo rátho vām abhí víšvāni bhúvanāni cáṣṭe
ténā́ yātaṃ saráthaṃ tasthivā́ṃsā́thā sómasya pibataṃ sutásya
Pada-Pāṭha: yaḥ | indrāgnī iti | citra-tamaḥ | rathaḥ | vām | abhi | višvāni | bhuvanāni | caṣṭe | tena | ā | yātam | sa-ratham | tasthivāṃsā | atha | somasya | pibatam | sutasya
Van Nooten & Holland (2nd ed.): yá indrāgnī citrátamo rátho vām abhí víšvāni bhúvanāni cáṣṭe
ténā́=yātaṃ saráthaṃ tasthivā́=ṃsā <á>thā sómasya pibataṃ sutásya [buggy OCR; check source]
Griffith: ON that most wondrous car of yours, O Indra and Agni, which looks round on all things living,
Take ye your stand and come to us together, and drink libations of the flowing Soma.
Geldner: Euer wunderbarster Wagen, Indra und Agni, der alle Welten besieht, auf dem fahret beisammen stehend her und trinkt von dem gepressten Soma! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search