Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | tán na índras tád váruṇas tád agnís | tát naḥ índraḥ = tát váruṇaḥ } tát agníḥ | M | — ◡ —— — ◡◡— ◡ —— | (11) |
b. | tád aryamā́ tát savitā́ cáno dhāt | tát aryamā́ = tát savitā́ } cánaḥ dhāt | M | ◡ —◡— — ◡◡— ◡— — | (11) |
c. | tán no mitró váruṇo māmahantām | tát naḥ mitráḥ = váruṇaḥ māmahantām | MR | — — —— ◡◡— —◡—— | (11) |
d. | áditiḥ síndhuḥ pṛthiví' utá dyáuḥ | áditiḥ síndhuḥ = pṛthivī́?_ } utá dyáuḥ | MR | ◡◡— —— ◡◡◡ ◡— — | (11) |
Labels: | M: genre M R: repeated line |
Aufrecht: | tán na índras tád váruṇas tád agnís tád aryamā́ tát savitā́ cáno dhāt tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pṛthivī́ utá dyáuḥ |
Pada-Pāṭha: | tat | naḥ | indraḥ | tat | varuṇaḥ | tat | agniḥ | tat | aryamā | tat | savitā | canaḥ | dhāt | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ |
Van Nooten & Holland (2nd ed.): | tán na índras tád váruṇas tád agnís tád aryamā́ tát savitā́ cáno dhāt tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pṛthivī́ utá dyáuḥ [buggy OCR; check source] |
Griffith: | This laud of ours may Varuna and Indra, Aryaman Agni, Savitar find pleasant. This prayer' of ours may Varuna grant, and Mitra, and Aditi and Sindhu, Earth and Heaven. |
Geldner: | Das sollen uns Indra, das Varuna, das Agni, das Aryaman und Savitri gut aufnehmen. Das sollen uns Mitra und Varuna gewähren, Aditi, Sindhu, Erde und Himmel! [Google Translate] |
previous stanza | next stanza | back to results | new search