Rig-Veda 1.107.03

SaṃhitāSāša-PāṭhaLabels    Parse
a.     tán na índras tád váruṇas tád agnís      tát naḥ índraḥ = tát váruṇaḥ } tát agníḥ      M        —   ◡   ——   —   ◡◡—   ◡   ——   (11)
b.     tád aryamā́ tát savitā́ cáno dhāt      tát aryamā́ = tát savitā́ } cánaḥ dhāt      M        ◡   —◡—   —   ◡◡—   ◡—   —   (11)
c.     tán no mitró váruṇo māmahantām      tát naḥ mitráḥ = váruṇaḥ māmahantām      MR        —   —   ——   ◡◡—   —◡——   (11)
d.     áditiḥ síndhuḥ pṛthiví' utá dyáuḥ      áditiḥ síndhuḥ = pṛthivī́?_ } utá dyáuḥ      MR        ◡◡—   ——   ◡◡◡   ◡—   —   (11)

Labels:M: genre M   R: repeated line  
Aufrecht: tán na índras tád váruṇas tád agnís tád aryamā́ tát savitā́ cáno dhāt
tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pṛthivī́ utá dyáuḥ
Pada-Pāṭha: tat | naḥ | indraḥ | tat | varuṇaḥ | tat | agniḥ | tat | aryamā | tat | savitā | canaḥ | dhāt | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ
Van Nooten & Holland (2nd ed.): tán na índras tád váruṇas tád agnís tád aryamā́ tát savitā́ cáno dhāt
tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pṛthivī́ utá dyáuḥ [buggy OCR; check source]
Griffith: This laud of ours may Varuna and Indra, Aryaman Agni, Savitar find pleasant.
This prayer' of ours may Varuna grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.
Geldner: Das sollen uns Indra, das Varuna, das Agni, das Aryaman und Savitri gut aufnehmen. Das sollen uns Mitra und Varuna gewähren, Aditi, Sindhu, Erde und Himmel! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search