Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | yā́vad idám bhúvanaṃ víšvam ásti | yā́vat idám = bhúvanam víšvam ásti | M | —◡ ◡— ◡◡— —◡ —◡ | (11) |
b. | uruvyácā varimátā gabhīrám | uruvyácā = varimátā } gabhīrám | M | ◡—◡— ◡◡◡— ◡—— | (11) |
c. | tā́vām̆ ayám pā́tave sómo astu | tā́vān ayám = pā́tave-_ sómaḥ astu | M | —— ◡— —◡— —◡ —◡ | (11) |
d. | áram indrāgnī mánase yuvábhyām | áram indrāgnī+_ = mánase?_ } yuvábhyām | M | ◡◡ ——— ◡◡— ◡—— | (11) |
Labels: | M: genre M |
Aufrecht: | yā́vad idám bhúvanaṃ víšvam ásty uruvyácā varimátā gabhīrám tā́vām̆ ayám pā́tave sómo astv áram indrāgnī mánase yuvábhyām |
Pada-Pāṭha: | yāvat | idam | bhuvanam | višvam | asti | uru-vyacā | varimatā | gabhīram | tāvān | ayam | pātave | somaḥ | astu | aram | indrāgnī iti | manase | yuva-bhyām |
Van Nooten & Holland (2nd ed.): | yā́=vad idám bhúvanaṃ víšvam ást<i> uruvyácā varimátā gabhīrám tā́=vām̆ ayám pā́=tave sómo ast<u> áram indrāgnī mánase yuvábhyām [buggy OCR; check source] |
Griffith: | As vast as all this world is in its compass, deep as it is, with its far-stretching surface, So let this Soma be, Indra and Agni, made for your drinking till your soul be sated. |
Geldner: | So gross diese ganze Welt ist, die weiträumige an Weite, unergründliche, so gross soll dieser Soma zum Trinken sein, euch beiden recht nach dem Sinn, Indra und Agni! [Google Translate] |
previous stanza | next stanza | back to results | new search