Rig-Veda 1.032.15

SaṃhitāSāša-PāṭhaLabels    Parse
a.     índro yātó ávasitasya rā́jā      índraḥ yātáḥ = ávasitasya rā́jā      M        ——   —◡   ◡◡◡—◡   ——   (11)
b.     šámasya ca šṛňgíṇo vájrabāhuḥ      šámasya ca = šṛňgíṇaḥ vájrabāhuḥ      M        ◡—◡   ◡   —◡—   —◡——   (11)
c.     séd u rā́jā kṣayati carṣaṇīnā́m      sá ít u+_ rā́jā = kṣayati carṣaṇīnā́m      M        —   ◡   ——   ◡◡◡   —◡——   (11)
d.     arā́n ná nemíḥ pári tā́ babhūva      arā́n ná+_ nemíḥ = pári tā́ } babhūva      M        ◡—   ◡   ——   ◡◡   —   ◡—◡   (11)

Labels:M: genre M  
Aufrecht: índro yātó 'vasitasya rā́jā šámasya ca šṛňgíṇo vájrabāhuḥ
séd u rā́jā kṣayati carṣaṇīnā́m arā́n ná nemíḥ pári tā́ babhūva
Pada-Pāṭha: indraḥ | yātaḥ | ava-sitasya | rājā | šamasya | ca | šṛňgiṇaḥ | vajra-bāhuḥ | saḥ | it | oṃ iti | rājā | kṣayati | carṣaṇīnām | arān | na | nemiḥ | pari | tā | babhūva
Van Nooten & Holland (2nd ed.): índro yātó <á>vasitasya rā́=jā šámasya ca šṛňgíṇo vájrabāhuḥ
séd u rā́jā kṣayati carṣaṇīnā́m arā́n ná nemíḥ pári tā́ babhūva [buggy OCR; check source]
Griffith: Indra is King of all that moves and moves not, of creatures tame and horned, the Thunder-wielder.
Over all living men he rules as Sovran, containing all as spokes within the felly.
Geldner: Indra ist König über den Fahrenden, den Rastenden, über Zahmes und Gehörntes, der die Keule im Arm trägt. Er gebietet als König über die Völker; wie der Radkranz die Speichen umfasst er das alles. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search