Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | áva te héḷo varuṇa námobhir | áva te-_ héḷaḥ = varuṇa } námobhiḥ | P | ◡◡ — —— ◡◡◡ ◡—— | (11) |
b. | áva yajñébhir īmahe havírbhiḥ | áva yajñébhiḥ = īmahe-_ } havírbhiḥ | P | ◡◡ ——◡ —◡— ◡—— | (11) |
c. | kṣáyann asmábhyam asura pracetā | kṣáyan asmábhyam = asura } pracetaḥ | P | ◡— ——◡ ◡◡— ◡—— | (11) |
d. | rā́jann énāṃsi šišrathaḥ kṛtā́ni | rā́jan énāṃsi = šišrathaḥ } kṛtā́ni | P | —— ——◡ —◡— ◡—◡ | (11) |
Labels: | P: popular |
Aufrecht: | áva te héḷo varuṇa námobhir áva yajñébhir īmahe havírbhiḥ kṣáyann asmábhyam asura pracetā rā́jann énāṃsi šišrathaḥ kṛtā́ni |
Pada-Pāṭha: | ava | te | heḷaḥ | varuṇa | namaḥ-bhiḥ | ava | yajñebhiḥ | īmahe | haviḥ-bhiḥ | kṣayan | asmabhyam | asura | pracetaitipra-cetaḥ | rājan | enāṃsi | šišrathaḥ | kṛtāni |
Van Nooten & Holland (2nd ed.): | áva te héḷo varuṇa námobhir áva yajñébhir īmahe havírbhiḥ kṣáyann asmábhyam asura pracetā rā́jann énāṃsi šišrathaḥ kṛtā́ni [buggy OCR; check source] |
Griffith: | With bending down, oblations, sacrifices, O Varuna, we deprecate thine anger: Wise Asura, thou King of wide dominion, loosen the bonds of sins by us committed. |
Geldner: | Wir bitten dir den Groll ab, Varuna, mit Verbeugungen, mit Gebeten, mit Opferspenden. Du, der die Macht hat, einsichtsvoller Asura, König, erlass uns die getanen Sünden! [Google Translate] |
previous stanza | next stanza | back to results | new search