Rig-Veda 1.024.14

SaṃhitāSāša-PāṭhaLabels    Parse
a.     áva te héḷo varuṇa námobhir      áva te-_ héḷaḥ = varuṇa } námobhiḥ      P        ◡◡   —   ——   ◡◡◡   ◡——   (11)
b.     áva yajñébhir īmahe havírbhiḥ      áva yajñébhiḥ = īmahe-_ } havírbhiḥ      P        ◡◡   ——◡   —◡—   ◡——   (11)
c.     kṣáyann asmábhyam asura pracetā      kṣáyan asmábhyam = asura } pracetaḥ      P        ◡—   ——◡   ◡◡—   ◡——   (11)
d.     rā́jann énāṃsi šišrathaḥ kṛtā́ni      rā́jan énāṃsi = šišrathaḥ } kṛtā́ni      P        ——   ——◡   —◡—   ◡—◡   (11)

Labels:P: popular  
Aufrecht: áva te héḷo varuṇa námobhir áva yajñébhir īmahe havírbhiḥ
kṣáyann asmábhyam asura pracetā rā́jann énāṃsi šišrathaḥ kṛtā́ni
Pada-Pāṭha: ava | te | heḷaḥ | varuṇa | namaḥ-bhiḥ | ava | yajñebhiḥ | īmahe | haviḥ-bhiḥ | kṣayan | asmabhyam | asura | pracetaitipra-cetaḥ | rājan | enāṃsi | šišrathaḥ | kṛtāni
Van Nooten & Holland (2nd ed.): áva te héḷo varuṇa námobhir áva yajñébhir īmahe havírbhiḥ
kṣáyann asmábhyam asura pracetā rā́jann énāṃsi šišrathaḥ kṛtā́ni [buggy OCR; check source]
Griffith: With bending down, oblations, sacrifices, O Varuna, we deprecate thine anger:
Wise Asura, thou King of wide dominion, loosen the bonds of sins by us committed.
Geldner: Wir bitten dir den Groll ab, Varuna, mit Verbeugungen, mit Gebeten, mit Opferspenden. Du, der die Macht hat, einsichtsvoller Asura, König, erlass uns die getanen Sünden! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search