Rig-Veda 1.024.11

SaṃhitāSāša-PāṭhaLabels    Parse
a.     tát tvā yāmi bráhmaṇā vándamānas      tát tvā yāmi = bráhmaṇā vándamānaḥ      P        —   —   ——   —◡—   —◡——   (11)
b.     tád ā́ šāste yájamāno havírbhiḥ      tát ā́ šāste?_ = yájamānaḥ } havírbhiḥ      P        ◡   —   ——   ◡◡——   ◡——   (11)
c.     áheḷamāno varuṇehá bodhi      áheḷamānaḥ = varuṇa ihá bodhi      P        ◡—◡——   ◡◡—◡   —◡   (11)
d.     úrušaṃsa mā́ na ā́yuḥ prá moṣīḥ      úrušaṃsa = mā́ naḥ ā́yuḥ } prá moṣīḥ      P        ◡◡—◡   —   ◡   ——   ◡   ——   (11)

Labels:P: popular  
Aufrecht: tát tvā yāmi bráhmaṇā vándamānas tád ā́ šāste yájamāno havírbhiḥ
áheḷamāno varuṇehá bodhy úrušaṃsa mā́ na ā́yuḥ prá moṣīḥ
Pada-Pāṭha: tat | tvā | yāmi | brahmaṇā | vandamānaḥ | tat | ā | šāste | yajamānaḥ | haviḥ-bhiḥ | aheḷamānaḥ | varuṇa | iha | bodhi | uru-šaṃsa | mā | naḥ | āyuḥ | pra | moṣīḥ
Van Nooten & Holland (2nd ed.): tát tvā yāmi bráhmaṇā vándamānas tád ā́ šāste yájamāno havírbhiḥ
áheḷamāno varuṇehá bodh<i> úrušaṃsa mā́=na ā́=yuḥ prá moṣīḥ [buggy OCR; check source]
Griffith: I ask this of thee with my prayer adoring; thy worshipper craves this with his oblation.
Varuna, stay thou here and be not angry; steal not our life from us, O thou Wide-Ruler.
Geldner: Das erbitte ich, mit beschwörendem Worte freundlich zuredend, das wünscht sich der Opfernde mit seinen Opferspenden: Sei hier ohne Groll, Varuna! Du, dessen Worte weithin gelten, raub uns nicht das Leben! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search