Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | tát tvā yāmi bráhmaṇā vándamānas | tát tvā yāmi = bráhmaṇā vándamānaḥ | P | — — —— —◡— —◡—— | (11) |
b. | tád ā́ šāste yájamāno havírbhiḥ | tát ā́ šāste?_ = yájamānaḥ } havírbhiḥ | P | ◡ — —— ◡◡—— ◡—— | (11) |
c. | áheḷamāno varuṇehá bodhi | áheḷamānaḥ = varuṇa ihá bodhi | P | ◡—◡—— ◡◡—◡ —◡ | (11) |
d. | úrušaṃsa mā́ na ā́yuḥ prá moṣīḥ | úrušaṃsa = mā́ naḥ ā́yuḥ } prá moṣīḥ | P | ◡◡—◡ — ◡ —— ◡ —— | (11) |
Labels: | P: popular |
Aufrecht: | tát tvā yāmi bráhmaṇā vándamānas tád ā́ šāste yájamāno havírbhiḥ áheḷamāno varuṇehá bodhy úrušaṃsa mā́ na ā́yuḥ prá moṣīḥ |
Pada-Pāṭha: | tat | tvā | yāmi | brahmaṇā | vandamānaḥ | tat | ā | šāste | yajamānaḥ | haviḥ-bhiḥ | aheḷamānaḥ | varuṇa | iha | bodhi | uru-šaṃsa | mā | naḥ | āyuḥ | pra | moṣīḥ |
Van Nooten & Holland (2nd ed.): | tát tvā yāmi bráhmaṇā vándamānas tád ā́ šāste yájamāno havírbhiḥ áheḷamāno varuṇehá bodh<i> úrušaṃsa mā́=na ā́=yuḥ prá moṣīḥ [buggy OCR; check source] |
Griffith: | I ask this of thee with my prayer adoring; thy worshipper craves this with his oblation. Varuna, stay thou here and be not angry; steal not our life from us, O thou Wide-Ruler. |
Geldner: | Das erbitte ich, mit beschwörendem Worte freundlich zuredend, das wünscht sich der Opfernde mit seinen Opferspenden: Sei hier ohne Groll, Varuna! Du, dessen Worte weithin gelten, raub uns nicht das Leben! [Google Translate] |
previous stanza | next stanza | back to results | new search