Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | šatáṃ te rājan bhiṣájaḥ sahásram | šatám te-_ rājan = bhiṣájaḥ } sahásram | P | ◡— — —— ◡◡— ◡—— | (11) |
b. | urvī́ gabhīrā́ sumatíṣ ṭe astu | urvī́?_ gabhīrā́ = sumatíḥ } te-_ astu | P | —— ◡—— ◡◡— ◡ —◡ | (11) |
c. | bā́dhasva dūré nírṛtim parācáiḥ | bā́dhasva dūré-_ = nírṛtim } parācáiḥ | P | ——◡ —— ◡◡— ◡—— | (11) |
d. | kṛtáṃ cid énaḥ prá mumugdhi asmát | kṛtám cit énaḥ = prá mumugdhi asmát | P | ◡— ◡ —— ◡ ◡—◡ —— | (11) |
Labels: | P: popular |
Aufrecht: | šatáṃ te rājan bhiṣájaḥ sahásram urvī́ gabhīrā́ sumatíṣ ṭe astu bā́dhasva dūré nírṛtim parācáiḥ kṛtáṃ cid énaḥ prá mumugdhy asmát |
Pada-Pāṭha: | šatam | te | rājan | bhiṣajaḥ | sahasram | urvī | gabhīrā | su-matiḥ | te | astu | bādhasva | dūre | niḥ-ṛtim | parācaiḥ | kṛtam | cit | enaḥ | pra | mumugdhi | asmat |
Van Nooten & Holland (2nd ed.): | šatáṃ te rājan bhiṣájaḥ sahásram urvī́ gabhīrā́ sumatíṣ ṭe astu bā́=dhasva dūṛ́ nírṛtim parācáiḥ kṛtáṃ cid énaḥ prá mumugdh<i> asmát [buggy OCR; check source] |
Griffith: | A hundred balms are thine, O King, a thousand; deep and wide-reaching also be thy favours. Far from us, far away drive thou Destruction. Put from us e' en the sin we have committed. |
Geldner: | Du hast, o König, hundert, tausend ärzte. Weit, unergründlich soll deine Gnade sein. Jage weit in die Ferne die Todesgöttin! Auch die getane Sünde nimm von uns! [Google Translate] |
previous stanza | next stanza | back to results | new search