Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | ambáyo yanti ádhvabhir | ambáyaḥ yanti ádhvabhiḥ | PO | —◡— —◡ —◡— | (8) |
b. | jāmáyo adhvarīyatā́m | jāmáyaḥ adhvarīyatā́m | PO | —◡◡ —◡—◡— | (8) |
c. | pṛñcatī́r mádhunā páyaḥ | pṛñcatī́ḥ mádhunā páyaḥ | PO | —◡— ◡◡— ◡— | (8) |
Labels: | O: Oldenberg's gāyatrī corpus P: popular |
Aufrecht: | ambáyo yanty ádhvabhir jāmáyo adhvarīyatā́m pṛñcatī́r mádhunā páyaḥ |
Pada-Pāṭha: | ambayaḥ | yanti | adhva-bhiḥ | jāmayaḥ | adhvari-yatām | pṛñcatīḥ | madhunā | payaḥ |
Van Nooten & Holland (2nd ed.): | ambáyo yant<i> ádhvabhir jāmáyo adhvarīyatā́=m pṛñcatī́r mádhunā páyaḥ [buggy OCR; check source] |
Griffith: | Along their paths the Mothers go, Sisters of priestly ministrants, Mingling their sweetness with the milk. |
Geldner: | Die Mütter der diensttuenden Priester, die Schwestern ziehen ihre Wege, ihre Milch mit Süssigkeit durchtränkend. [Google Translate] |
previous stanza | next stanza | back to results | new search