Rig-Veda 1.017.02

SaṃhitāSāša-PāṭhaLabels    Parse
a.     gántārā hí stho ávase      gántārā hí stháḥ ávase-_      MO        ———   —   ◡   ◡◡—   (8)
b.     hávaṃ víprasya mā́vataḥ      hávam víprasya mā́vataḥ      MO        ◡—   ——◡   —◡—   (8)
c.     dhartā́rā carṣaṇīnáām      dhartā́rā carṣaṇīnā́m      MO        ———   —◡—◡—   (8)

Labels:M: genre M   O: Oldenberg's gāyatrī corpus  
Aufrecht: gántārā hí sthó 'vase hávaṃ víprasya mā́vataḥ
dhartā́rā carṣaṇīnā́m
Pada-Pāṭha: gantārāḥ | hi | sthaḥ | avase | havam | viprasya | māvataḥ | dhartārācarṣaṇīnām
Van Nooten & Holland (2nd ed.): gántārā hí stho <á>vase hávaṃ víprasya mā́=vataḥ
dhartā́=rā carṣaṇīnáam [buggy OCR; check source]
Griffith: Guardians of men, ye ever come with ready succour at the call
Of every singer such as I.
Geldner: Denn ihr pflegt zur Gunsterweisung auf den Ruf eines Redekundigen gleich mir zu kommen, ihr, die Regenten der Völker. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search