Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | gántārā hí stho ávase | gántārā hí stháḥ ávase-_ | MO | ——— — ◡ ◡◡— | (8) |
b. | hávaṃ víprasya mā́vataḥ | hávam víprasya mā́vataḥ | MO | ◡— ——◡ —◡— | (8) |
c. | dhartā́rā carṣaṇīnáām | dhartā́rā carṣaṇīnā́m | MO | ——— —◡—◡— | (8) |
Labels: | M: genre M O: Oldenberg's gāyatrī corpus |
Aufrecht: | gántārā hí sthó 'vase hávaṃ víprasya mā́vataḥ dhartā́rā carṣaṇīnā́m |
Pada-Pāṭha: | gantārāḥ | hi | sthaḥ | avase | havam | viprasya | māvataḥ | dhartārācarṣaṇīnām |
Van Nooten & Holland (2nd ed.): | gántārā hí stho <á>vase hávaṃ víprasya mā́=vataḥ dhartā́=rā carṣaṇīnáam [buggy OCR; check source] |
Griffith: | Guardians of men, ye ever come with ready succour at the call Of every singer such as I. |
Geldner: | Denn ihr pflegt zur Gunsterweisung auf den Ruf eines Redekundigen gleich mir zu kommen, ihr, die Regenten der Völker. [Google Translate] |
previous stanza | next stanza | back to results | new search