Rig-Veda 10.115.02

SaṃhitāSāša-PāṭhaLabels    Parse
a.     agnír ha nā́ma dhāyi dánn apástamaḥ      agníḥ ha nā́ma = dhāyi dán } apástamaḥ      M        ——   ◡   —◡   —◡   —   ◡—◡—   (12)
b.     sáṃ yó vánā yuváte bhásmanā datā́      sám yáḥ vánā = yuváte?_ bhásmanā datā́      M        —   —   ◡—   ◡◡—   —◡—   ◡—   (12)
c.     abhipramúrā juhúvā suadhvará      abhipramúrā = juhvā̀ } svadhvaráḥ      M        ◡—◡◡—   ◡◡—   ◡—◡◡   (12)
d.     inó ná próthamāno yávase vṛ́ṣā      ináḥ ná+_ próthamānaḥ yávase-_ vṛ́ṣā      M        ◡—   —   —◡——   ◡◡—   ◡—   (12)

Labels:M: genre M  
Aufrecht: agnír ha nā́ma dhāyi dánn apástamaḥ sáṃ yó vánā yuváte bhásmanā datā́
abhipramúrā juhvāā | svadhvará inó ná próthamāno yávase vṛ́ṣā
Pada-Pāṭha: agniḥ | ha | nāma | dhāyi | dan | apaḥ-tamaḥ | sam | yaḥ | vanā | yuvate | bhasmanā | datā | abhi-pramurā | juhvā | su-adhvaraḥ | inaḥ | na | prothamānaḥ | yavase | vṛṣā
Van Nooten & Holland (2nd ed.): agnír ha nā́ma dhāyi dánn apástamaḥ sáṃ yó vánā yuváte bhásmanā datā́
abhipramúrā juh<ú>vā s<u>adhvará inó ná próthamāno yávase vṛ́ṣā [buggy OCR; check source]
Griffith: Then Agni was his name, most active to bestow, gathering up the trees with his consuming tooth;
Skilled in fair sacrifice, armed with destroying tongue, impetuous as a bull that snorteth in the mead.
Geldner: Unter dem Namen Agni ward er ins Haus gesetzt, der Tätigste, der die Hölzer mit schlampfendem Zahne zusammenrafft, mit zermahlender Zunge, den Gottesdienst gut versehend, wie ein starker Bulle auf der Weide schnaubend. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search