Rig-Veda 10.112.03

SaṃhitāSāša-PāṭhaLabels    Parse
a.     háritvatā várcasā sū́riyasya      háritvatā = várcasā sū́ryasya      M        ◡—◡—   —◡—   —◡—◡   (11)
b.     šréṣṭhai rūpáis tanúvaṃ sparšayasva      šréṣṭhaiḥ rūpáiḥ = tanvàm sparšayasva      M        ——   ——   ◡◡—   —◡—◡   (11)
c.     asmā́bhir indra sákhibhir huvānáḥ      asmā́bhiḥ indra = sákhibhiḥ } huvānáḥ      M        ——◡   —◡   ◡◡—   ◡——   (11)
d.     sadhrīcīnó mādayasvā niṣádya      sadhrīcīnáḥ = mādayasvā+ } niṣádya      M        ————   —◡——   ◡—◡   (11)

Labels:M: genre M  
Aufrecht: háritvatā várcasā sū́ryasya šréṣṭhai rūpáis tanva |ṃ sparšayasva
asmā́bhir indra sákhibhir huvānáḥ sadhrīcīnó mādayasvā niṣádya
Pada-Pāṭha: haritvatā | varcasā | sūryasya | šreṣṭhaiḥ | rūpaiḥ | tanvam | sparšayasva | asmābhiḥ | indra | sakhi-bhiḥ | huvānaḥ | sadhrīcīnaḥ | mādayasva | ni-sadya
Van Nooten & Holland (2nd ed.): háritvatā várcasā sū́=r<i>yasya šṛ́ṣṭhai rūpáis tan<ú>vaṃ sparšayasva
asmā́bhir indra sákhibhir huvānáḥ sadhrīcīnó mādayasvā niṣádya [buggy OCR; check source]
Griffith: Deck out thy body with the fairest colours, with golden splendour of the Sun adorn it.
O Indra, turn thee hitherward invited by us thy friends; be seated and be joyful.
Geldner: Lass deinen Leib vom goldigen Glanze der Sonne, von den schönsten Farben berührt werden! Von uns Freunden angerufen, Indra, berausche dich mit uns gemeinsam, dich hinsetzend! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search