Rig-Veda 10.088.16

SaṃhitāSāša-PāṭhaLabels    Parse
a.     duvé samīcī́ bibhṛtaš cárantaṃ      dvé+_ samīcī́+_ = bibhṛtaḥ } cárantam      P        ◡—   ◡——   ◡◡—   ◡——   (11)
b.     šīrṣató jātám mánasā vímṛṣṭam      šīrṣatáḥ jātám = mánasā } vímṛṣṭam      P        —◡—   ——   ◡◡—   ◡——   (11)
c.     sá pratyáň víšvā bhúvanāni tasthāv      sá pratyáň víšvā = bhúvanāni tasthau      P        —   ——   ——   ◡◡—◡   ——   (11)
d.     áprayucchan taráṇir bhrā́jamānaḥ      áprayucchan = taráṇiḥ bhrā́jamānaḥ      P        —◡——   ◡◡—   —◡——   (11)

Labels:P: popular  
Aufrecht: dvé samīcī́ bibhṛtaš cárantaṃ šīrṣató jātám mánasā vímṛṣṭam
sá pratyáň víšvā bhúvanāni tasthāv áprayuchan taráṇir bhrā́jamānaḥ
Pada-Pāṭha: dve iti | samīcī itisam-īcī | bibhṛtaḥ | carantam | šīrṣataḥ | jātam | manasā | vi-mṛṣṭam | saḥ | pratyaň | višvā | bhuvanāni | tasthau | apra-yucchan | taraṇiḥ | bhrājamānaḥ
Van Nooten & Holland (2nd ed.): d<u>vé samīcī́=bibhṛtaš cárantaṃ šīrṣató jātám mánasā vímṛṣṭam
sá pratyáň víšvā bhúvanāni tasthāv áprayuchan taráṇir bhrā́=jamānaḥ [buggy OCR; check source]
Griffith: These two united paths bear him who journeys born from the head and pondered with the spirit
He stands directed to all things existing, hasting, unresting in his fiery splendour.
Geldner: Die beiden gepaarten, Himmel und Erde, tragen den Wandelnden, den aus ihrem Haupte Geborenen, den im Geiste Betrachteten. Er steht da, allen Welten zugewandt, nie nachlässig, durchhaltend, strahlend. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search