Rig-Veda 10.075.06

SaṃhitāSāša-PāṭhaLabels    Parse
a.     tṛṣṭā́mayā prathamáṃ yā́tave sajū́ḥ      tṛṣṭā́mayā = prathamám yā́tave-_ sajū́ḥ      M        ——◡—   ◡◡—   —◡—   ◡—   (12)
b.     susártuvā rasáyā švetiyā́ tiyā́      susártvā = rasáyā švetyā́ tyā́      M        ◡—◡—   ◡◡—   —◡—   ◡—   (12)
c.     tuváṃ sindho kúbhayā gomatī́ṃ krúmum      tvám sindho = kúbhayā gomatī́m krúmum      M        ◡—   ——   ◡◡—   —◡—   ◡—   (12)
d.     mehatnuvā́ saráthaṃ yā́bhir ī́yase      mehatnvā́ = sarátham yā́bhiḥ ī́yase-_      M        ——◡—   ◡◡—   —◡   —◡—   (12)

Labels:M: genre M  
Aufrecht: tṛṣṭā́mayā prathamáṃ yā́tave sajū́ḥ susártvā rasáyā švetyā́ tyā́
tváṃ sindho kúbhayā gomatī́ṃ krúmum mehatnvā́ saráthaṃ yā́bhir ī́yase
Pada-Pāṭha: tṛṣṭa-amayā | prathamam | yātave | sa-jūḥ | su-sartvā | rasayā | švetyā | tyā | tvam | sindho iti | kubhayā | go--matīm | krumum | mehatnvā | sa-ratham | yābhiḥ | īyase
Van Nooten & Holland (2nd ed.): tṛṣṭā́mayā prathamáṃ yā́=tave sajū́=ḥ susárt<u>vā rasáyā švet<i>yā́=t<i>yā́=
t<u>váṃ sindho kúbhayā gomatī́=ṃ kṛ́mum mehatn<u>vā́=saráthaṃ yā́=bhir ī́=yase [buggy OCR; check source]
Griffith: First with Trstama thou art eager to flow forth, with Rasa, and Susartu, and with Svetya here,
With Kubha; and with these, Sindhu and Mehatnu, thou seekest in thy course Krumu and Gomati.
Geldner: Zuerst mit der Tristama zum Laufe vereint, mit Susartu, Rasa, mit dieser Svetya kommst du, Sindhu, mit der Kubha zur Gomati, mit der Mehatnu zur Krumu, mit denen du auf gleichem Wagen dahineilst. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search