Rig-Veda 10.068.01

SaṃhitāSāša-PāṭhaLabels    Parse
a.     udaprúto ná váyo rákṣamāṇā      udaprútaḥ ná+_ = váyaḥ rákṣamāṇāḥ      M        ◡—◡—   ◡   ◡—   —◡——   (11)
b.     vā́vadato abhríyasyeva ghóṣāḥ      vā́vadataḥ = abhríyasya iva ghóṣāḥ      M        —◡◡◡   —◡——◡   ——   (11)
c.     giribhrájo ná ūrmáyo mádanto      giribhrájaḥ ná+_ = ūrmáyaḥ } mádantaḥ      M        ◡—◡—   ◡   —◡—   ◡——   (11)
d.     bṛ́haspátim abhí arkā́ anāvan      bṛ́haspátim = abhí arkā́ḥ } anāvan      M        ◡—◡◡   ◡◡   —◡   ◡——   (11)

Labels:M: genre M  
Aufrecht: udaprúto ná váyo rákṣamāṇā vā́vadato abhríyasyeva ghóṣāḥ
giribhrájo nórmáyo mádanto bṛ́haspátim abhy a |rkā́ anāvan
Pada-Pāṭha: uda-prutaḥ | na | vayaḥ | rakṣamāṇāḥ | vāvadataḥ | abhriyasya-iva | ghoṣāḥ | giri-bhrajaḥ | na | ūrmayaḥ | madantaḥ | bṛhaspatim | abhi | arkāḥ | anāvan
Van Nooten & Holland (2nd ed.): udapṛ́to ná váyo rákṣamāṇā vā́vadato abhríyasyeva ghóṣāḥ
giribhrájo n<á> <ū>rmáyo mádanto bṛ́haspátim abh<í> arkā́=anāvan [buggy OCR; check source]
Griffith: LIKE birds who keep their watch, plashing in water, like the loud voices of the thundering rain-cloud,
Like merry streamlets bursting from the mountain, thus to Brhaspati our hymns have sounded.
Geldner: Wie im Wasser schwimmende wachsame Vögel schreiend, wie die Donner des Gewölks, wie die den Fels durchbrechenden Wogen rauschend, so schrieen die Gesänge dem Brihaspati entgegen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search