Rig-Veda 10.051.01

SaṃhitāSāša-PāṭhaLabels    Parse
a.     mahát tád úlbaṃ stháviraṃ tád āsīd      mahát tát úlbam = stháviram } tát āsīt      P        ◡—   ◡   ——   ◡◡—   ◡   ——   (11)
b.     yénā́viṣṭitaḥ pravivéšithāpáḥ      yéna ā́viṣṭitaḥ = pravivéšitha apáḥ      P        ———◡—   ◡◡—◡——   (11)
c.     víšvā apašyad bahudhā́ te agne      víšvāḥ apašyat = bahudhā́ } te-_ agne-_      P        —◡   ◡——   ◡◡—   ◡   ——   (11)
d.     jā́tavedas tanúvo devá ékaḥ      jā́tavedaḥ = tanvàḥ deváḥ ékaḥ      P        —◡——   ◡◡—   —◡   ——   (11)

Labels:P: popular  
Aufrecht: mahát tád úlbaṃ stháviraṃ tád āsīd yénā́viṣṭitaḥ pravivéšithāpáḥ
víšvā apašyad bahudhā́ te agne jā́tavedas tanvo | devá ékaḥ
Pada-Pāṭha: mahat | tat | ulbam | sthaviram | tat | āsīt | yena | āviṣṭitaḥ | pra-vivešitha | apaḥ | višvāḥ | apašyat | bahudhā | te | agne | jāta-vedaḥ | tanvaḥ | devaḥ | ekaḥ
Van Nooten & Holland (2nd ed.): mahát tád úlbaṃ stháviraṃ tád āsīd yénā́viṣṭitaḥ pravivéšithāpáḥ
víšvā apašyad bahudhā́=te agne jā́=tavedas tan<ú>vo devá ékaḥ [buggy OCR; check source]
Griffith: LARGE was that covering, and firm of texture, folded wherein thou enteredst the waters.
One Deity alone, O Jatavedas Agni, saw all thy forms in sundry places.
Geldner: " Gross, stark war jene Haut, in die eingehüllt du ins Wasser eingegangen bist. Ein Gott erschaute vielfach alle deine Leiber, o Agni Jatavedas:" [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search