Rig-Veda 10.036.03

SaṃhitāSāša-PāṭhaLabels    Parse
a.     víšvasmān no áditiḥ pātu áṃhaso      víšvasmāt naḥ = áditiḥ pātu áṃhasaḥ      M        ———   ◡   ◡◡—   —◡   —◡—   (12)
b.     mātā́ mitrásya váruṇasya revátaḥ      mātā́ mitrásya = váruṇasya revátaḥ      M        ——   ——◡   ◡◡—◡   —◡—   (12)
c.     súvarvaj jyótir avṛkáṃ našīmahi      svàrvat jyótiḥ = avṛkám } našīmahi      M        ◡——   —◡   ◡◡—   ◡—◡◡   (12)
d.     tád devā́nām ávo adyā́ vṛṇīmahe      tát devā́nām = ávaḥ adyā́+ } vṛṇīmahe-_      MR        —   ———   ◡◡   ——   ◡—◡—   (12)

Labels:M: genre M   R: repeated line  
Aufrecht: víšvasmān no áditiḥ pātv áṃhaso mātā́ mitrásya váruṇasya revátaḥ
sva |rvaj jyótir avṛkáṃ našīmahi tád devā́nām ávo adyā́ vṛṇīmahe
Pada-Pāṭha: višvasmāt | naḥ | aditiḥ | pātu | aṃhasaḥ | mātā | mitrasya | varuṇasya | revataḥ | svaḥ-vat | jyotiḥ | avṛkam | našīmahi | tat | devānām | avaḥ | adya | vṛṇīmahe
Van Nooten & Holland (2nd ed.): víšvasmān no áditiḥ pāt<u> áṃhaso mātā́=mitrásya váruṇasya revátaḥ
s<ú>varvaj jyótir avṛkáṃ našīmahi tád devā́=nām ávo adyā́=vṛṇīmahe [buggy OCR; check source]
Griffith: Mother of Mitra and of opulent Varuna, may Aditi preserve us safe from all distress.
May we obtain the light of heaven without a foe. We crave this gracious favour of the Gods to-day.
Geldner: Vor aller Not soll uns Aditi schützen, die Mutter Mitra' s, Varuna' s, des reichen. Wir möchten das sonnige, gefahrsichere Licht erreichen. - Diese Gunst der Götter erbitten wir heute. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search