Rig-Veda 10.035.11

SaṃhitāSāša-PāṭhaLabels    Parse
a.     tá ādityā ā́ gatā sarvátātaye      té?_ ādityāḥ = ā́ gatā+ sarvátātaye-_      MR        ◡   ——◡   —   ◡—   —◡—◡—   (12)
b.     vṛdhé no yajñám avatā sajoṣasaḥ      vṛdhé-_ naḥ yajñám = avatā+ } sajoṣasaḥ      M        ◡—   —   —◡   ◡◡—   ◡—◡—   (12)
c.     bṛ́haspátim pūṣáṇam ašvínā bhágaṃ      bṛ́haspátim = pūṣáṇam ašvínā bhágam      M        ◡—◡—   —◡◡   —◡—   ◡—   (12)
d.     suastí agníṃ samidhānám īmahe      svastí agním = samidhānám īmahe-_      MR        ◡—◡   ——   ◡◡—◡   —◡—   (12)

Labels:M: genre M   R: repeated line  
Aufrecht: tá ādityā ā́ gatā sarvátātaye vṛdhé no yajñám avatā sajoṣasaḥ
bṛ́haspátim pūṣáṇam ašvínā bhágaṃ svasty a |gníṃ samidhānám īmahe
Pada-Pāṭha: te | ādityāḥ | ā | gata | sarvatātaye | vṛdhe | naḥ | yajñam | avata | sa-joṣasaḥ | bṛhaspatim | pūṣaṇam | ašvinā | bhagam | svasti | agnim | sam-idhānam | īmahe
Van Nooten & Holland (2nd ed.): tá ādityā ā́ gatā sarvátātaye vṛdhé no yajñám avatā sajoṣasaḥ
bṛ́haspátim pūṣáṇam ašvínā bhágaṃ s<u>ast<í> agníṃ samidhānám īmahe [buggy OCR; check source]
Griffith: Come hither, O Adityas, for our perfect weal: accordant help our sacrifice that we may thrive.
Pusan, Brhaspati, Bhaga, both Asvins, and enkindled Agni we implore for happiness.
Geldner: Ihr Aditya' s, kommet her zur Vollzähligkeit! Begünstigt einmütig unser Opfer zum Gedeihen! Den Brihaspati, Pusan, die Asvin, den Bhaga, - Um Heil bitten wir den entflammten Agni. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search