Rig-Veda 10.035.02

SaṃhitāSāša-PāṭhaLabels    Parse
a.     diváspṛthivyór áva ā́ vṛṇīmahe      diváspṛthivyóḥ = ávaḥ ā́ } vṛṇīmahe-_      M        ◡—◡——   ◡◡   —   ◡—◡—   (12)
b.     mātṝ́n síndhūn párvatāñ charyaṇā́vataḥ      mātṝ́n síndhūn = párvatān šaryaṇā́vataḥ      M        ——   ——   —◡—   —◡—◡—   (12)
c.     anāgāstváṃ sū́ryam uṣā́sam īmahe      anāgāstvám = sū́ryam uṣā́sam īmahe-_      M        ◡———   —◡   ◡—◡   —◡—   (12)
d.     bhadráṃ sómaḥ svānó adyā́ kṛṇotu naḥ      bhadrám sómaḥ = suvānáḥ adyā́+ } kṛṇotu naḥ      M        ——   ——   —◡   ——   ◡—◡   —   (12)

Labels:M: genre M  
Aufrecht: diváspṛthivyór áva ā́ vṛṇīmahe mātṝ́n síndhūn párvatāñ charyaṇā́vataḥ
anāgāstváṃ sū́ryam uṣā́sam īmahe bhadráṃ sómaḥ suvānó adyā́ kṛṇotu naḥ
Pada-Pāṭha: divaḥpṛthivyoḥ | avaḥ | ā | vṛṇīmahe | mātṝn | sindhūn | parvatān | šaryaṇāvataḥ | anāgāḥ-tvam | sūryam | uṣasam | īmahe | bhadram | somaḥ | suvānaḥ | adya | kṛṇotu | naḥ
Van Nooten & Holland (2nd ed.): diváspṛthivyór áva ā́ vṛṇīmahe mātṝ́n síndhūn párvatāñ charyaṇā́vataḥ
anāgāstváṃ sū́=ryam uṣā́sam īmahe bhadráṃ sómaḥ svānó@ adyā́=kṛṇotu naḥ [buggy OCR; check source]
Griffith: Yea, for ourselves we claim the grace of Heaven and Earth, of Saryanavan, of the Hills and Mother Streams.
For innocence we pray to Surya and to Dawn. So may the flowing Soma bring us bliss to-day.
Geldner: Wir erbitten uns die Gunst von Himmel und Erde. Die mütterlichen Flüsse, die Berge von Saryanavat bitten wir um ihre Gunst. Surya, die Usas ersuchen wir um Schuldlosigkeit. Der ausgepresste Soma soll uns heute Glück schaffen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search