Rig-Veda 10.031.05

SaṃhitāSāša-PāṭhaLabels    Parse
a.     iyáṃ sā́ bhūyā uṣásām iva kṣā́      iyám sā́ bhūyāḥ = uṣásām } iva kṣā́ḥ      M        ◡—   —   —◡   ◡◡—   ◡—   —   (11)
b.     yád dha kṣumántaḥ šávasā samā́yan      yát ha kṣumántaḥ = šávasā } samā́yan      M        —   —   ◡——   ◡◡—   ◡——   (11)
c.     asyá stutíṃ jaritúr bhíkṣamāṇā      asyá stutím = jaritúḥ bhíkṣamāṇāḥ      M        ——   ◡—   ◡◡—   —◡——   (11)
d.     ā́ naḥ šagmā́sa úpa yantu vā́jāḥ      ā́ naḥ šagmā́saḥ = úpa yantu vā́jāḥ      M        —   —   ——◡   ◡◡   —◡   ——   (11)

Labels:M: genre M  
Aufrecht: iyáṃ sā́ bhūyā uṣásām iva kṣā́ yád dha kṣumántaḥ šávasā samā́yan
asyá stutíṃ jaritúr bhíkṣamāṇā ā́ naḥ šagmā́sa úpa yantu vā́jāḥ
Pada-Pāṭha: iyam | sā | bhūyāḥ | uṣasām-iva | kṣāḥ | yat | ha | kṣu-mantaḥ | šavasā | sam-āyan | asya | stutim | jarituḥ | bhikṣamāṇāḥ | ā | naḥ | šagmāsaḥ | upa | yantu | vājāḥ
Van Nooten & Holland (2nd ed.): iyáṃ sā́ bhūyā uṣásām iva kṣā́ yád dha kṣumántaḥ šávasā samā́yan
asyá stutíṃ jaritúr bhíkṣamāṇā ā́ naḥ šagmā́sa úpa yantu vā́jāḥ [buggy OCR; check source]
Griffith: Like the Dawns' dwelling-place be this assembly, where in their might men rich in food have gathered.
Striving to share the praises of this singer. To us come strengthening and effectual riches!
Geldner: Diese Stätte soll wie die der Morgenröten werden, da die Viehbesitzer mit ihrer Macht zusammenkamen, dessen Lobpreis vom Sänger erbittend. Es sollen uns rechtschaffene Belohnungen zukommen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search