Rig-Veda 10.023.02

SaṃhitāSāša-PāṭhaLabels    Parse
a.     hárī nú asya yā́ váne vidé vásu      hárī+_ nú asya = yā́ váne-_ } vidé-_ vásu      M        ◡—   ◡   —◡   —   ◡—   ◡—   ◡◡   (12)
b.     índro magháir maghávā vṛtrahā́ bhuvat      índraḥ magháiḥ = maghávā vṛtrahā́ bhuvat      M        ——   ◡—   ◡◡—   —◡—   ◡—   (12)
c.     ṛbhúr vā́ja ṛbhukṣā́ḥ patyate šávo      ṛbhúḥ vā́jaḥ = ṛbhukṣā́ḥ patyate-_ šávaḥ      M        ◡—   —◡   ◡——   —◡—   ◡—   (12)
d.     áva kṣṇaumi dáasasya nā́ma cit      áva kṣṇaumi = dā́sasya } nā́ma cit      Mh        ◡—   —◡   ◡◡—◡   —◡   —   (11)

Labels:M: genre M   h: 11=4+7, HLX||  
Aufrecht: hárī nv a |sya yā́ váne vidé vásv índro magháir maghávā vṛtrahā́ bhuvat
ṛbhúr vā́ja ṛbhukṣā́ḥ patyate šávó 'va kṣṇaumi dā́sasya nā́ma cit
Pada-Pāṭha: harī iti | nu | asya | yā | vane | vide | vasu | indraḥ | maghaiḥ | magha-vā | vṛtra-hā | bhuvat | ṛbhuḥ | vājaḥ | ṛbhukṣāḥ | patyate | šavaḥ | ava | kṣṇaumi | dāsasya | nāma | c it
Van Nooten & Holland (2nd ed.): hárī n<ú> asya yā́=váne vidé vás<u> índro magháir maghávā vṛtrahā́=bhuvat
ṛbhúr vā́=ja ṛbhukṣā́ḥ patyate šávo <á>va kṣṇaumi dáasasya nā́=ma cit [buggy OCR; check source]
Griffith: The treasure which his Bay Steeds found at sacrifice,-this wealth made opulent Indra slayer of the foe.
Rbhu, Rbhuksan, Vaja-he is Lord of Might. The Dasa's very name I utterly destroy.
Geldner: Sein sind die Falben und die Schätze, die im Holze zu finden sind. Indra, der Vritratöter, ward durch seine Gaben der Gabenreiche. Als Ribhu, Vaja, Ribhuksan besitzt er die Kraft, wenn er sagt: Ich schleife sogar den Namen des Dasa ab. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search