Rig-Veda 10.015.09

SaṃhitāSāša-PāṭhaLabels    Parse
a.     yé tātṛṣúr devatrā́ jéhamānā      yé?_ tātṛṣúḥ = devatrā́ jéhamānāḥ      P        —   —◡—   ———   —◡——   (11)
b.     hotrāvída stómataṣṭāso arkáiḥ      hotrāvídaḥ = stómataṣṭāsaḥ arkáiḥ      P        ——◡—   —◡——◡   ——   (11)
c.     ā́gne yāhi suvidátrebhir arvā́ň      ā́ agne-_ yāhi = suvidátrebhiḥ arvā́ň      P        ——   —◡   ◡◡——◡   ——   (11)
d.     satyáiḥ kavyáiḥ pitṛ́bhir gharmasádbhiḥ      satyáiḥ kavyáiḥ = pitṛ́bhiḥ gharmasádbhiḥ      P        ——   ——   ◡◡—   —◡——   (11)

Labels:P: popular  
Aufrecht: yé tātṛṣúr devatrā́ jéhamānā hotrāvída stómataṣṭāso arkáiḥ
ā́gne yāhi suvidátrebhir arvā́ň satyáiḥ kavyáiḥ pitṛ́bhir gharmasádbhiḥ
Pada-Pāṭha: ye | tatṛṣuḥ | devatrā | jehamānāḥ | hotrāvidaḥ | stoma-taṣṭāsaḥ | arkaiḥ | ā | agne | yāhi | su-vidatrebhiḥ | arvāň | satyaiḥ | kavyaiḥ | pitṛ-bhiḥ | gharmasat-bhiḥ
Van Nooten & Holland (2nd ed.): yé tātṛṣúr devatrā́ jéhamānā hotrāvída stómataṣṭāso arkáiḥ
ā́gne yāhi suvidátrebhir arvā́ň satyáiḥ kavyáiḥ pitṛ́bhir gharmasádbhiḥ [buggy OCR; check source]
Griffith: Come to us, Agni, with the gracioug Fathers who dwell in glowing light, the very Kavyas,
Who thirsted mid the Gods, who hasten hither, oblation winners, theme of singers' praises.
Geldner: Die bei den Göttern lechzend gedürstet haben, die Opferkundigen, die ihre Loblieder zu Preisgesängen formten, mit den leicht aufzufindenden komme näher, o Agni, mit den wahrhaftigen Kavya' s, den Vätern, die beim Gharma sitzen! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search