Rig-Veda 10.009.02

SaṃhitāSāša-PāṭhaLabels    Parse
a.     yó vaḥ šivátamo rásas      yáḥ vaḥ šivátamaḥ rásaḥ      M        —   —   ◡◡◡—   ◡—   (8)
b.     tásya bhājayatehá naḥ      tásya bhājayata ihá naḥ      M        —◡   —◡◡—◡   —   (8)
c.     ušatī́r iva mātáraḥ      ušatī́ḥ iva mātáraḥ      M        ◡◡—   ◡◡   —◡—   (8)

Labels:M: genre M  
Aufrecht: yó vaḥ šivátamo rásas tásya bhājayatehá naḥ
ušatī́r iva mātáraḥ
Pada-Pāṭha: yaḥ | vaḥ | šiva-tamaḥ | rasaḥ | tasya | bhājayata | iha | naḥ | ušatīḥ-iva | mātaraḥ
Van Nooten & Holland (2nd ed.): yó vaḥ šivátamo rásas tásya bhājayatehá naḥ
ušatī́r iva mātáraḥ [buggy OCR; check source]
Griffith: Give us a portion of the sap, the most auspicious that ye have,
Like mothers in their longing love.
Geldner: Was euer angenehmstes Nass ist, des machet uns hier teilhaftig wie die liebevollen Mütter ihrer Milch! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search