Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | bhúvo yajñásya rájasaš ca netā́ | bhúvaḥ yajñásya = rájasaḥ } ca netā́ | M | ◡— ——◡ ◡◡— ◡ —— | (11) |
b. | yátrā niyúdbhiḥ sácase šivā́bhiḥ | yátrā+ niyúdbhiḥ = sácase?_ } šivā́bhiḥ | M | —— ◡—— ◡◡— ◡—— | (11) |
c. | diví mūrdhā́naṃ dadhiṣe suarṣā́ṃ | diví mūrdhā́nam = dadhiṣe-_ } svarṣā́m | M | ◡◡ ——— ◡◡— ◡—— | (11) |
d. | jihvā́m agne cakṛṣe havyavā́ham | jihvā́m agne-_ = cakṛṣe?_ havyavā́ham | M | —— —— ◡◡— —◡—— | (11) |
Labels: | M: genre M |
Aufrecht: | bhúvo yajñásya rájasaš ca netā́ yátrā niyúdbhiḥ sácase šivā́bhiḥ diví mūrdhā́naṃ dadhiṣe svarṣā́ṃ jihvā́m agne cakṛṣe havyavā́ham |
Pada-Pāṭha: | bhuvaḥ | yajñasya | rajasaḥ | ca | netā | yatra | niyut-bhiḥ | sacase | šivābhiḥ | d ivi | mūrdhānam | dadhiṣe | svaḥ-sām | jihvām | agne | cakṛṣe | havya-vāham |
Van Nooten & Holland (2nd ed.): | bhúvo yajñásya rájasaš ca netā́ yátrā niyúdbhiḥ sácase šivā́bhiḥ diví mūrdhā́=naṃ dadhiṣe s<u>arṣā́ṃ jihvā́=m agne cakṛṣe havyavā́=ham [buggy OCR; check source] |
Griffith: | Thou art the Leader of the rite and region, to which with thine auspicious teams thou teadest, Thy light-bestowing head to heaven thou liftest, making thy tongue the oblationbearer, Agni. |
Geldner: | Du wardst der Führer des Opfers und durch das Dunkel, wo du mit deinen freundlichen Gespannen das Geleit gibst. An den Himmel hast du dein das Sonnenlicht gewinnendes Haupt gesetzt; deine Zunge, Agni, hast du zum Opferbeförderer gemacht. [Google Translate] |
previous stanza | next stanza | back to results | new search