Rig-Veda 10.008.05

SaṃhitāSāša-PāṭhaLabels    Parse
a.     bhúvaš cákṣur mahá ṛtásya gopā́      bhúvaḥ cákṣuḥ = maháḥ ṛtásya gopā́ḥ      M        ◡—   ——   ◡◡   ◡—◡   ——   (11)
b.     bhúvo váruṇo yád ṛtā́ya véṣi      bhúvaḥ váruṇaḥ = yát ṛtā́ya véṣi      M        ◡—   ◡◡—   ◡   ◡—◡   —◡   (11)
c.     bhúvo apáāṃ nápāj jātavedo      bhúvaḥ apā́m = nápāt jātavedaḥ      M        ◡◡   ◡◡—   ◡—   —◡——   (11)
d.     bhúvo dūtó yásya havyáṃ jújoṣaḥ      bhúvaḥ dūtáḥ = yásya havyám } jújoṣaḥ      M        ◡—   ——   —◡   ——   ◡——   (11)

Labels:M: genre M  
Aufrecht: bhúvaš cákṣur mahá ṛtásya gopā́ bhúvo váruṇo yád ṛtā́ya véṣi
bhúvo apā́ṃ nápāj jātavedo bhúvo dūtó yásya havyáṃ jújoṣaḥ
Pada-Pāṭha: bhuvaḥ | cakṣuḥ | mahaḥ | ṛtasya | gopāḥ | bhuvaḥ | varuṇaḥ | yat | ṛtāya | veṣi | bhuvaḥ | apām | napāt | jāta-vedaḥ | bhuvaḥ | dūtaḥ | yasya | havyam | jujoṣaḥ
Van Nooten & Holland (2nd ed.): bhúvaš cákṣur mahá ṛtásya gopā́ bhúvo váruṇo yád ṛtā́ya véṣi
bhúvo apáaṃ nápāj jātavedo bhúvo dūtó yásya havyáṃ jújoṣaḥ [buggy OCR; check source]
Griffith: Thou art the Eye and Guard of mighty Order, and Varuna when to sacrifice thou comest.
Thou art the Waters' Child O Jatavedas, envoy of him whose offering thou acceptest.
Geldner: Du wardst das Auge und der Hüter des grossen Gesetzes; du wardst Varuna, da du für das Gesetz eintrittst. Du wardst der Wasser Enkel, o Jatavedas; du wardst der Bote für den, an dessen Opfer du Gefallen findest. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search