Rig-Veda 9.111.01

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ayā́ rucā́ háriṇiyā punānó      ayā́ rucā́ = háriṇyā } punānáḥ      M        ◡—   ◡—   ◡◡◡—   ◡——   (11)
b.     víšvā dvéṣāṃsi tarati svayúgvabhiḥ      víšvā dvéṣāṃsi = tarati } svayúgvabhiḥ      M        ——   ——◡   ◡◡—   ◡—◡—   (12)
c.     súuro ná svayúgvabhiḥ      sū́raḥ ná+_ svayúgvabhiḥ      M        ◡◡—   —   ◡—◡—   (8)
d.     dhā́rā sutásya rocate      dhā́rā sutásya rocate-_      M        ——   ◡—◡   —◡—   (8)
e.     punānó aruṣó háriḥ      punānáḥ aruṣáḥ háriḥ      M        ◡—◡   ◡◡—   ◡—   (8)
f.     víšvā yád rūpā́ pariyā́ti ṛ́kvabhiḥ      víšvā yát rūpā́ = pariyā́ti ṛ́kvabhiḥ      M        ——   —   ——   ◡◡—◡   —◡—   (12)
g.     saptáāsyebhir ṛ́kvabhiḥ      saptā́syebhiḥ ṛ́kvabhiḥ      M        —◡——◡   —◡—   (8)

Labels:M: genre M  
Aufrecht: ayā́ rucā́ háriṇyā punānó víšvā dvéṣāṃsi tarati svayúgvabhiḥ sū́ro ná svayúgvabhiḥ
dhā́rā sutásya rocate punānó aruṣó háriḥ
víšvā yád rūpā́ pariyā́ty ṛ́kvabhiḥ saptā́syebhir ṛ́kvabhiḥ
Pada-Pāṭha: ayā | rucā | hariṇyā | punānaḥ | višvā | dveṣāṃsi | tarati | svayugva-bhiḥ | sūraḥ | na | svayugva-bhiḥ | dhārā | sutasya | rocate | punānaḥ | aruṣaḥ | hariḥ | višvā | yat | rūpā | pari-yāti | ṛkva-bhiḥ | sapta-āsyebhiḥ | ṛkva-bhiḥ
Van Nooten & Holland (2nd ed.): [buggy OCR; check source]
Griffith: WITH this his golden splendour purifying him, he with his own allies subdues all enemies, as Sara with his own allies.
Cleansing himself with stream of juice he shines forth yellow-hued and red, when with the praisers he encompasses all forms, with praisers having seven mouths.
Geldner: Mit diesem goldgelben Glanze sich läuternd entgeht er allen Feinden mit seinen selbstgeschirrten Rossen wie der Sonnengott mit den selbstgeschirrten Rossen. Im Strome des ausgepressten Soma erglänzt der Geläuterte rötlichgelb, wenn er alle seine Farben durchläuft, von den Sängern, den siebenmündigen Sängern angetrieben. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search