Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | índrāya soma pā́tave | índrāya soma pā́tave-_ | MR | ——◡ —◡ —◡— | (8) |
b. | nṛ́bhir yatáḥ suāyudhó madíntamaḥ | nṛ́bhiḥ yatáḥ = svāyudháḥ } madíntamaḥ | M | ◡— ◡— ◡—◡— ◡—◡— | (12) |
c. | pávasva mádhumattamaḥ | pávasva mádhumattamaḥ | MR | ◡—◡ ◡◡—◡— | (8) |
Labels: | M: genre M R: repeated line |
Aufrecht: | índrāya soma pā́tave nṛ́bhir yatáḥ svāyudhó madíntamaḥ pávasva mádhumattamaḥ |
Pada-Pāṭha: | indrāya | soma | pātave | nṛ-bhiḥ | yataḥ | su-āyudhaḥ | madin-tamaḥ | pavasva | madhumat-tamaḥ |
Van Nooten & Holland (2nd ed.): | [buggy OCR; check source] |
Griffith: | Soma, for Indra's drink do thou, led by the men, well-wcaponcd and most gladdening, Flow on with greatest store of sweets. |
Geldner: | Läutere dich für Indra zum Trunke, Soma, von den Männern gelenkt, mit guten Waffen, berauschendst, süssest! [Google Translate] |
previous stanza | next stanza | back to results | new search