Rig-Veda 9.086.28

SaṃhitāSāša-PāṭhaLabels    Parse
a.     távemā́ḥ prajā́ diviyásya rétasas      táva imā́ḥ prajā́ḥ = divyásya rétasaḥ      M        ◡——   ◡—   ◡◡—◡   —◡—   (12)
b.     tuváṃ víšvasya bhúvanasya rājasi      tvám víšvasya = bhúvanasya rājasi      M        ◡—   ——◡   ◡◡—◡   —◡◡   (12)
c.     áthedáṃ víšvam pavamāna te váše      átha idám víšvam = pavamāna te-_ váše?_      M        ◡——   ——   ◡◡—◡   —   ◡—   (12)
d.     tuvám indo prathamó dhāmadhā́ asi      tvám indo = prathamáḥ dhāmadhā́ḥ asi      M        ◡◡   ——   ◡◡—   —◡◡   ◡◡   (12)

Labels:M: genre M  
Aufrecht: távemā́ḥ prajā́ divyásya rétasas tváṃ víšvasya bhúvanasya rājasi
áthedáṃ víšvam pavamāna te váše tvám indo prathamó dhāmadhā́ asi
Pada-Pāṭha: tava | imāḥ | pra-jāḥ | divyasya | retasaḥ | tvam | višvasya | bhuvanasya | rājasi | atha | idam | višvam | pavamāna | te | vaše | tvam | indo iti | prathamaḥ | dhāma-dhāḥ | asi
Van Nooten & Holland (2nd ed.): [buggy OCR; check source]
Griffith: These are thy generations of celestial seed thou art the Sovran Lord of all the world of life.
This universe, O Pavamana, owns thy sway; thou, Indu, art the first establisher of Law.
Geldner: Von deinem himmlischen Samen sind diese Geschöpfe; du herschest über die ganze Welt, und in deiner Gewalt ist dieses All, o Pavamana; du, o Saft, bist der erste Schöpfer. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search