Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | ubhé dyā́vāpṛthivī́ višvaminvé | ubhé+_ dyā́vā =pṛthivī́+_ višvaminvé?_ | M | ◡— ——◡◡— —◡—— | (11) |
b. | aryamā́ devó áditir vidhātā́ | aryamā́ deváḥ = áditiḥ } vidhātā́ | M | —◡— —◡ ◡◡— ◡—— | (11) |
c. | bhágo nṛ́šáṃsa urú antárikṣaṃ | bhágaḥ nṛ́šáṃsaḥ = urú antárikṣam | M | ◡— ◡—◡ ◡◡ —◡—— | (11) |
d. | víšve devā́ḥ pávamānaṃ juṣanta | víšve?_ devā́ḥ = pávamānam } juṣanta | M | —— —— ◡◡—— ◡—◡ | (11) |
Labels: | M: genre M |
Aufrecht: | ubhé dyā́vāpṛthivī́ višvaminvé aryamā́ devó áditir vidhātā́ bhágo nṛ́šáṃsa urv a |ntárikṣaṃ víšve devā́ḥ pávamānaṃ juṣanta |
Pada-Pāṭha: | iti | dyāvāpṛthivī iti | višvam-inve | aryamā | devaḥ | aditiḥ | vi-dhātā | bhagaḥ | nṛ-šaṃsaḥ | uru | antarikṣam | višve | devāḥ | pavamānam | juṣanta |
Van Nooten & Holland (2nd ed.): | [buggy OCR; check source] |
Griffith: | Both Heaven and Earth, the all-invigorating Pair, Vidhatar, Aditi, and Aryaman the God, Bhaga who blesses men, the spacious Firmament,-let all the Gods in Pavamana take delight. |
Geldner: | Beide, Himmel und Erde, die alles zuwege Bringenden, Gott Aryaman, Aditi, Vidhatri, Bhaga, Nrisamsa, der weite Luftraum, alle Götter sollen sich am Pavamana erfreuen! [Google Translate] |
previous stanza | next stanza | back to results | new search