Rig-Veda 9.081.04

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ā́ naḥ pūṣā́ pávamānaḥ surātáyo      ā́ naḥ pūṣā́ = pávamānaḥ } surātáyaḥ      M        —   —   ——   ◡◡——   ◡—◡—   (12)
b.     mitró gacchantu váruṇaḥ sajóṣasaḥ      mitráḥ gacchantu = váruṇaḥ } sajóṣasaḥ      M        ——   ——◡   ◡◡—   ◡—◡—   (12)
c.     bṛ́haspátir marúto vāyúr ašvínā      bṛ́haspátiḥ = marútaḥ vāyúḥ ašvínā      M        ◡—◡—   ◡◡—   —◡   —◡—   (12)
d.     tváṣṭā savitā́ suyámā sárasvatī      tváṣṭā savitā́ = suyámā } sárasvatī-_      M        ——   ◡◡—   ◡◡—   ◡—◡—   (12)

Labels:M: genre M  
Aufrecht: ā́ naḥ pūṣā́ pávamānaḥ surātáyo mitró gachantu váruṇaḥ sajóṣasaḥ
bṛ́haspátir marúto vāyúr ašvínā tváṣṭā savitā́ suyámā sárasvatī
Pada-Pāṭha: ā | naḥ | pūṣā | pavamānaḥ | su-rātayaḥ | mitraḥ | gacchantu | varuṇaḥ | sa-joṣasaḥ | bṛhaspatiḥ | marutaḥ | vāyuḥ | ašvinā | tvaṣṭā | savitā | su-yamā | sarasvatī
Van Nooten & Holland (2nd ed.): [buggy OCR; check source]
Griffith: Hither let Pusan Pavamana come to us, Varuna, Mitra, bountiful, of one accord,
The Maruts, Asvins, Vayu, and Brhaspati, Savitar, Tvastar, tractable Sarasvati.
Geldner: Es sollen uns Pusan, Pavamana, die Gabenreichen, Mitra und Varuna einträchtig kommen, Brihaspati, dieMarut, Vayu, die Asvin, Tvastri, Savitri, Sarasvati, die lenksame! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search