Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | ā́ vaṃsate maghávā vīrávad yášaḥ | ā́ vaṃsate?_ = maghávā vīrávat yášaḥ | M | — —◡— ◡◡— —◡— ◡— | (12) |
b. | sámiddho dyumní-' ā́hutaḥ | sámiddhaḥ dyumnī́-_ ā́hutaḥ | M | ◡—— —◡ —◡— | (8) |
c. | kuvín no asya sumatír návīyasī | kuvít naḥ asya = sumatíḥ } návīyasī?_ | M | ◡— ◡ —◡ ◡◡— ◡—◡— | (12) |
d. | ácchā vā́jebhir āgámat | ácchā+ vā́jebhiḥ āgámat | M | —— ——◡ —◡— | (8) |
Labels: | M: genre M |
Aufrecht: | ā́ vaṃsate maghávā vīrávad yášaḥ sámiddho dyumny ā́hutaḥ kuvín no asya sumatír návīyasy áchā vā́jebhir āgámat |
Pada-Pāṭha: | ā | vaṃsate | magha-vā | vīra-vat | yašaḥ | sam-iddhaḥ | dyumnī | āhutaḥ | kuv it | naḥ | asya | su-matiḥ | navīyasī | accha | vājebhiḥ | āgamat |
Van Nooten & Holland (2nd ed.): | ā́=vaṃsate maghávā vīrávad yášaḥ sámiddho dyumn<ī́=> ā́=hutaḥ kuvín no asya sumatír návīyas<ī> áchā vā́=jebhir āgámat [buggy OCR; check source] |
Griffith: | |
Geldner: | Der freigebige Agni möge die Ehre vieler Söhne einbringen, der entflammte, glänzende, mit Opferschmalz begossene. Gewiss wird aufs neue zu uns seine Huld kommen mit reichen Belohnungen. [Google Translate] |
previous stanza | next stanza | back to results | new search