Rig-Veda 8.102.22

SaṃhitāSāša-PāṭhaLabels    Parse
a.     agním índhāno mánasā      agním índhānaḥ mánasā      PO        —◡   ———   ◡◡—   (8)
b.     dhíyaṃ saceta mártiyaḥ      dhíyam saceta mártyaḥ      PO        ◡—   ◡—◡   —◡—   (8)
c.     agním īdhe vivásvabhiḥ      agním īdhe-_ vivásvabhiḥ      PO        —◡   ——   ◡—◡—   (8)

Labels:O: Oldenberg's gāyatrī corpus   P: popular  
Aufrecht: agním índhāno mánasā dhíyaṃ saceta mártyaḥ
agním īdhe vivásvabhiḥ
Pada-Pāṭha: agnim | indhānaḥ | manasā | dhiyam | saceta | martyaḥ | agnim | īdhe | vivasva-bhiḥ
Van Nooten & Holland (2nd ed.): agním índhāno mánasā dhíyaṃ saceta márt<i>yaḥ
agním īdhe vivásvabhiḥ [buggy OCR; check source]
Griffith:
Geldner: Indem er den Agni im Geiste entzündet, soll der Sterbliche dabei dem Gedanken nachgehen: Ich habe den Agni mit den Morgenstrahlen entflammt. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search