Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | agním índhāno mánasā | agním índhānaḥ mánasā | PO | —◡ ——— ◡◡— | (8) |
b. | dhíyaṃ saceta mártiyaḥ | dhíyam saceta mártyaḥ | PO | ◡— ◡—◡ —◡— | (8) |
c. | agním īdhe vivásvabhiḥ | agním īdhe-_ vivásvabhiḥ | PO | —◡ —— ◡—◡— | (8) |
Labels: | O: Oldenberg's gāyatrī corpus P: popular |
Aufrecht: | agním índhāno mánasā dhíyaṃ saceta mártyaḥ agním īdhe vivásvabhiḥ |
Pada-Pāṭha: | agnim | indhānaḥ | manasā | dhiyam | saceta | martyaḥ | agnim | īdhe | vivasva-bhiḥ |
Van Nooten & Holland (2nd ed.): | agním índhāno mánasā dhíyaṃ saceta márt<i>yaḥ agním īdhe vivásvabhiḥ [buggy OCR; check source] |
Griffith: | |
Geldner: | Indem er den Agni im Geiste entzündet, soll der Sterbliche dabei dem Gedanken nachgehen: Ich habe den Agni mit den Morgenstrahlen entflammt. [Google Translate] |
previous stanza | next stanza | back to results | new search