Rig-Veda 8.072.01

SaṃhitāSāša-PāṭhaLabels    Parse
a.     havíṣ kṛṇudhvam ā́ gamad      havíḥ kṛṇudhvam ā́ gamat      MO        ◡—   ◡—◡   —   ◡—   (8)
b.     adhvaryúr vanate púnaḥ      adhvaryúḥ vanate-_ púnar      MO        ———   ◡◡—   ◡—   (8)
c.     vidvā́m̆ asya prašā́sanam      vidvā́n asya prašā́sanam      MO        ——   ——   ◡—◡—   (8)

Labels:M: genre M   O: Oldenberg's gāyatrī corpus  
Aufrecht: havíṣ kṛṇudhvam ā́ gamad adhvaryúr vanate púnaḥ
vidvā́m̆ asya prašā́sanam
Pada-Pāṭha: haviḥ | kṛṇudhvam | ā | gamat | adhvaryuḥ | vanate | punariti | vidvān | asya | pra-šāsanam
Van Nooten & Holland (2nd ed.): havíṣ kṛṇudhvam ā́ gamad adhvaryúr vanate púnaḥ
vidvā́m̆ asya prašā́sanam [buggy OCR; check source]
Griffith: WE choose unto ourselves that high protection of the Mighty Gods
That it may help and succour us.
Geldner: Bereitet die Opferspende! Er komme her! Der Adhvaryu verlangt wieder nach ihm, seine Anweisung kennend. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search