Rig-Veda 8.027.06

SaṃhitāSāša-PāṭhaLabels    Parse
a.     abhí priyā́ maruto yā́ vo ášviyā      abhí priyā́ = marutaḥ yā́ } vaḥ ášvyā      M        ◡—   ◡—   ◡◡—   —   ◡   —◡—   (12)
b.     havyā́ mitra prayāthána      havyā́ mitra prayāthána      M        ——   ——   ◡—◡◡   (8)
c.     ā́ barhír índro váruṇas turā́ nára      ā́ barhíḥ índraḥ = váruṇaḥ } turā́ḥ náraḥ      M        —   —◡   ——   ◡◡—   ◡—   ◡◡   (12)
d.     ādityā́saḥ sadantu naḥ      ādityā́saḥ sadantu naḥ      M        ————   ◡—◡   —   (8)

Labels:M: genre M  
Aufrecht: abhí priyā́ maruto yā́ vo ášvyā havyā́ mitra prayāthána
ā́ barhír índro váruṇas turā́ nára ādityā́saḥ sadantu naḥ
Pada-Pāṭha: abhi | priyā | marutaḥ | yā | vaḥ | ašvyā | havyā | mitra | pra-yāthana | ā | barhiḥ | indraḥ | varuṇaḥ | turāḥ | naraḥ | ādityāsaḥ | sadantu | naḥ
Van Nooten & Holland (2nd ed.): abhí priyā́=maruto yā́=vo ášv<i>yā havyā́=mitra prayāthána
ā́=barhír índro váruṇas turā́=nára ādityā́=so sadantu naḥ [buggy OCR; check source]
Griffith: Send us delightful things, ye Maruts, on your steeds: come ye, O Mitra, to our gifts.
Let Indra, Varuna, and the Adityas sit, swift Heroes, on our sacred grass.
Geldner: Zu euren lieben Rossopfern, zu denen ihr Marut und du Mitra euch aufmachet! Indra, Varuna, die mächtigen Herren Aditya's sollen sich auf unser Barhis setzen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search