Rig-Veda 8.018.02

SaṃhitāSāša-PāṭhaLabels    Parse
a.     anarvā́ṇo hí eṣaām      anarvā́ṇaḥ hí eṣām      M        ◡———   ◡   —◡—   (8)
b.     pánthā āditiyā́naām      pánthāḥ ādityā́nām      M        —◡   —◡◡—◡—   (8)
c.     ádabdhāḥ sánti pāyávaḥ      ádabdhāḥ sánti pāyávaḥ      MS        ◡——   —◡   —◡—   (8)
d.     sugevṛ́dhaḥ      sugevṛ́dhaḥ      MS        ◡—◡—   (4)

Labels:M: genre M   S: line affected by realignment  
Aufrecht: anarvā́ṇo hy e |ṣām pánthā ādityā́nām
ádabdhāḥ sánti pāyávaḥ sugevṛ́dhaḥ
Pada-Pāṭha: anarvāṇaḥ | hi | eṣām | panthā | ādityānām | adabdhāḥ | santi | pāyavaḥ | suge--vṛdhaḥ
Van Nooten & Holland (2nd ed.): anarvā́=ṇo h<í> eṣaām pánthā ādit<i>yā́=naām
ádabdhāḥ sánti pāyávaḥ sugevṛ́dhaḥ [buggy OCR; check source]
Griffith: For not an enemy molests the paths which these Adityas tread:
Infallible guards, they strengthen us in happiness.
Geldner: Denn unangefochten sind dieser Aditya's Wege, unbetört sind ihre Wächter, die auf gutem Wege zu Gedeihen führen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search