Rig-Veda 8.004.20

SaṃhitāSāša-PāṭhaLabels    Parse
a.     dhībhíḥ sātā́ni kāṇuvásya vājínaḥ      dhībhíḥ sātā́ni = kāṇvásya vājínaḥ      M        ——   ——◡   —◡—◡   —◡—   (12)
b.     priyámedhair abhídyubhiḥ      priyámedhaiḥ abhídyubhiḥ      M        ◡◡——   ◡—◡—   (8)
c.     ṣaṣṭíṃ sahásrā ánu nírmajām aje      ṣaṣṭím sahásrā = ánu nírmajām aje?_      M        ——   ◡—◡   ◡◡   —◡—   ◡—   (12)
d.     nír yūthā́ni gávām ṛ́ṣiḥ      níḥ yūthā́ni gávām ṛ́ṣiḥ      M        —   ——◡   ◡—   ◡—   (8)

Labels:M: genre M  
Aufrecht: dhībhíḥ sātā́ni kāṇvásya vājínaḥ priyámedhair abhídyubhiḥ
ṣaṣṭíṃ sahásrā́nu nírmajām aje nír yūthā́ni gávām ṛ́ṣiḥ
Pada-Pāṭha: dhībhiḥ | sātāni | kāṇvasya | vājinaḥ | priya-medhaiḥ | abhidyu-bhiḥ | ṣaṣṭim | sahasrā | anu | niḥ-majām | aje | niḥ | yūthāni | gavām | ṛṣiḥ
Van Nooten & Holland (2nd ed.): dhībhíḥ sātā́=ni kāṇ<u>vásya vājínaḥ priyámedhair abhídyubhiḥ
ṣaṣṭíṃ sahásrā <á>nu nírmajām aje nír yūthā́=ni gávām ṛ́ṣiḥ [buggy OCR; check source]
Griffith: What by his morning songs Kanva, the powerful, hath, with the Priyamedhas, gained-
The herds of sixty thousand pure and spotless kine, have I, the Rsi, driven away.
Geldner: Die durch die Dichtungen des preisgekrönten Kanvasprosses, von den glorreichen Priyamedha's verdienten Herden, von sechzigtausend sauberen Kühen treibe ich, der Rishi, hinterdrein fort. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search